पृष्ठम्:शङ्करदिग्विजयः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५]
41
संन्यासग्रहणम्

इतिहासपुराणभारतस्मृतिशास्त्राणि पुनःपुनर्मुदा ।
विबुधैः सुबुधो विलोकयन्सकलज्ञत्वपदं प्रपेदिवान् ॥१०६

स पुनः पुनरैक्षतादराद्वरवैयासिकशान्तिवाक्ततीः ।
समगादुपशान्तिसंभवां सकलज्ञत्ववदेव शुद्धताम् ॥१०७

असत्प्रपञ्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् ।
अनङ्गजेताऽप्यविरूपदर्शनो जयत्यपूर्वो जगदद्वयीगुरुः ॥ १०८

 आलोक्याननपङ्कजेन दधतं वाणी सरोजासनं
  शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पूरुषम् ।
 आर्याराधितकोमला कमलं कामद्विषं कोविदाः
  शंकन्ते भुवि शङ्करं व्रतिकुलालङ्कारमङ्कागताः॥१०९

 एकस्मिन् पुरुषोत्तमे रतिमती सत्तामयोन्युद्भवां
  मायाभिक्षुहतामनेकपुरुषासक्तिभ्रमान्निष्ठराम् ।
 जित्वा तान् बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिरा-
  दास्ते तापसकैतवात् त्रिजगतां त्राता स नः शङ्करः ॥ ११०

इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः ।
संक्षेपशङ्करजये चतुर्थः सर्ग आभवत् ॥

आदितः श्लोकाः 384

अथ पञ्चमः सर्गः ॥ ५ ॥

॥ संन्यासग्रहणम् ॥

इति सप्तमहायनेऽखिलश्रुतिपारंगततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे जननीं पर्यचरन्महायशाः ॥१

परिचरञ्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् ।
मनुवरैनियतं परिपूजयञ्छिशुरवर्तत संस्तरणियथा ॥२