पृष्ठम्:शङ्करदिग्विजयः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
42
[ पञ्चमः
श्रीमच्छङ्करदिग्विजये

शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् ।
अपि करोति जनः करयोर्युगं बशगतो विहिताञ्जलि तत्क्षणात् ॥३

मृदु वचचरितं कुशलां मति वपुरनुत्तममास्पद मोजसाम् ।
सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥४

जातु मन्दगमनाऽस्य हि माता स्नातुमम्बुनिधिगां प्रतियाता ।
आतपोयकिरणे रविबिंबे सा तपःकुशतनुर्विललम्बे ॥५

शङ्करस्तदनु शङ्कितचित्तः पङ्कजैविंगतपङ्कजला: ।
वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥६

सोऽथ नेतुमनवद्यचरित्रः सानोऽन्तिक मृषीश्वरपुत्रः ।
अस्तवीज्जल धिगां कवियैस्तुतः स्फुरदलंकृतपयैः ॥७

ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये ।
इत्यवाप्य स चरं तटिनीतः सत्यवाक् सदनमाप विनीतः ॥८

प्रातरेव समलोकत लोकः शीतवात तशीकरपूतः ।
नूतनामित्र धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम् ॥९

एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् |
केरलक्षितिपतिर्हि दिक्षुः माहिणोत्सचिवपातभिक्षुः ॥१०

सोऽप्यतन्द्रितमभीरुपदाभिः प्राप्य तं यदनु सद्विरदाभिः ।
उक्तिभिः सरसमञ्जुपदाभिः शक्तिभृत्समम जिज्ञपदाभिः ॥११

यस्य नैव सहशो भुवि वोद्धा दृश्यते रणशिरःसु च योद्धा ।
तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सत्कृतियोगात् ॥१२

राजिताभ्रवसनैर्विलसन्तः पूजिता: सदसि यस्य वसन्तः ।
पण्डिताः सरसवादकथाभिः खण्डितापर गिरोऽवितथाभिः ॥१३

सोऽयमाजिजितसर्वमहीप: स्तूयमानचरण: कुलदीपः ।
पादरेणुपवनं भवभाजामादरेण तव विन्दतु राजा ॥१४