पृष्ठम्:शङ्करदिग्विजयः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्ग: ५]
43
संन्यासग्रहणम्

एष सिन्धुरपरी मदपूर्णो दोषगन्धरहितः प्रवितीर्णः ।
अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥१५

इत्युदीर्य परिसाघितदोत्यं प्रत्युदीरितसदुक्तिममात्यम् ।
अत्युदारमृ षिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥१६

भैक्षमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानम् ।
कर्म दातृवर शास्ति वटूनां शर्मदायिनिगमाप्तिपट्नाम् ॥१७

कर्म नैजपपहाय कुभांगैः कुर्महेऽह किमु कुम्भिपुरोगैः ।
इच्छया सुखममात्य यथेतं गच्छ नाथमसकृत्कथयेत्थम् ॥१८

प्रत्युत क्षितिभृताऽखिलवर्णा वृत्युपाहरणतो विगतर्णाः ।
धर्मवर्त्मनिरता रचनीयाः कर्म वर्ज्यमिति नो वचनीयाः ॥१९

इत्यमुष्य वचनादकलङ्क: प्रत्यगात्पुनरमात्यमृगाङ्कः ।
वृत्तमस्य स निशम्य धरापः सत्तमस्य सविधं स्वयमाप ॥२०

भूसुरार्भकवरैः परिवीतं भासुरोडुपगभस्त्युपवीतम् ।
अच्छजहुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥२१

चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्त्रमुचितं विदधानम् ।
नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम् ॥२२

जातरूपरुचिमुञ्जसुधाम्ना छातरूपकटिमद्भुतधाम्ना ।
नाक भूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम् ॥२३

सस्मितं मुनिवरस्य कुमारं विस्मितो नग्पतिर्बहुवारम् ।
संविधाय विनतिं वरदाने तं विधातृसदृशं अवि मेने ॥२४

तेन पृष्टकुशलः क्षितिपाल: स्वेन सृष्टमथ शात्रवकालः ।
हाटकायुतसमर्पणपूर्व नाटकत्रयमत्रोचदपूर्वम् ॥२५

तद्साईगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् ।
संग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमुचे ॥२६