पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
तृतीयोऽङ्कः ।

अवन्तीं प्रति यातव्यं यद्युदेष्यति भानुमान् ।
शयेऽस्मिन् वृक्षमूलेऽहमपनेतुं पथिश्रमम् ॥ ३३ ॥

( इति निद्राति । )

प्रमोहःकुत्रान्या कौमुदी दीना मदनेनार्दिता भृशम् ।
पञ्चेषुरतिमूर्खोऽयमुन्मादयति कन्यकाः ॥ ३४ ॥

(ततः प्रविशति कौमुदी ।)

कौमुदी-- (सखेदम् ) परिश्रान्ताऽस्मि खिन्नाऽस्मि हतेयं दुःखभागिनी ।
प्रत्याशैकपदे भग्रा हा प्राणा न त्यजन्ति माम् ॥ ३५ ॥

सर्वधा सुखी भवतु वसन्तः । न शक्यमितः परं गन्तुम् । इयमेवावस्थाऽनुभूयते । उक्तं हि ।

मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविकलज्वालमन्तर्ज्वलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्या करोमि ।

(इति मोहमापन्ना भूमौ निपत्य निद्राति ।)

प्रमोहः-- (वसन्तं स्पृष्ट्वा प्रसूनं लोचनयोर्निष्पिष्य ) यथापूर्वं कौमुदीदत्तमना एव भूत्वा तामेवोपयम्यायं तरुणो विजयतां शरदां सहस्रम् । सर्वत्र भवतु मङ्गलम् ।

(इति निष्क्रान्तास्सर्वे ।)

इति वासन्तिकस्वप्ने तृतीयोऽङ्कः ॥