पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
द्वितीयोऽङ्कः ।

किन्नर्यः-

‘कविससिदासिदणाआ कन्डइदङ्गा अ कविळभूदारा ।
ओसरध कुडिळकीडा देवीपज्जंकषस्सदो मसआ ।२३।

कपिशसितासितनागाः कण्टकिताङ्गाश्व कपिलभूधाराः ।
अपसरत कुटिलकीटा: देवीपर्यङ्कपार्श्वतो मशकाः ।।

( इति गायन्ति )

{{( निद्रालसा निम्बवती निमीलयति लोचने )

किन्नर्यः– गम्यतामस्माभिः काचिदनुपालयन्ती देवीं दूरे तिष्ठतु ।

(निष्क्रान्ताः )
(निम्बवती गाढ निद्राति )

( प्रविश्य प्रदोषः प्रसूनं निष्पिष्य रसेन निम्बवतीपक्ष्मणि सिञ्चन्।)

यस्ते निद्रावसाने प्रथममवतरत्यक्षिमार्गे शरीरी
तं रागाविष्टचित्ता ह्यनुनयवचनैस्त्वं प्रसाद्यनुयाहि ।
मार्जारव्याघ्कोलेष्वजखरशशकश्वैक एवाल्पजन्तुः
स्वप्नान्ते निम्बवत्यास्तव नयनपथे प्रादुरास्तां पुरस्तात् ।।

(इति निष्क्रान्तः)
(ततः प्रविशति वसन्तः कौमुदी च ।)

वसन्तः -- सखि वसन्तमयजीविते, कान्तारभ्रमणेनाध्वश्रान्तेव दृश्यसे । तत्वतो विस्मृतवानस्म्यध्वानमात्रयोर्गाढान्धतमसे । यदि त रोचतेऽत्रैव विश्रम्य मार्गश्रममपनयावः ।

कौमुदी- भवतु विदूर एव शेष्व। अहमप्युपधायैतत् किञ्चिदुन्नतं सरित्तटमत्रैव शये । V. 5