पृष्ठम्:वासन्तिकास्वप्नम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
वासान्तिकस्वप्ने

प्रदोषः-- दीयतां ( हस्तं प्रसार्य गृह्मन् । )

कान्तारोत्तरभागे सरसिजनिचितं सरोवरं रम्यम् ।
पुन्नागनागसालैश्चूताश्वत्थैर्वृतं भाति ।। २० ॥

तस्मिन्मन्दानिलविचलितविटपशिखरैर्वितायमानविस्तारैरभ्रंकषैस्तरुनि करैराच्छ।द्यमाने सरोरोधसे नर्तनहास्यप्रशसालापैरात्मानं विनोदयन्ती निद्राति स्वावासे किसलयोपरचितपर्यङ्किक|यां निम्बवती । अतोऽद्यैव गत्व तस्याः स्वप्नमीलितलोचनयोस्तत्कुसुमरसं निषिच्य यस्मिन् कस्मिंश्चिज्जीवेऽमन्दानुरागमुत्पादयामि । त्वमपि किञ्चिदेतत् गृहीत्व भ्रमास्मिन् गहने । काचिदवन्तीनगरयुवतिः प्रणयविहीनं काञ्चद्युवानमनुनीय धावति । तावन्विष्य तस्य तरुणस्य पक्ष्माणि रसेनानेन सेचयित्वा तथा कुरुष्व यथाऽस्य निद्राविरामेसैव शोच्यां कन्यका पुरतस्तिष्ठेत् । एवं जागरुकेण यूनस्तस्य तरुण्यामन्यादृशप्रणयं जनयित्वा ताम्रचूडनिनादात्पूर्वमेव द्रष्टव्योऽहं त्वया ।

प्रमोहः-- प्रभो, न काऽप्यत्र विचारणा कार्या । इदं गम्यते । (इत्युभौ निष्क्रामतः ।)
(ततः प्रविशति कासारतीरे यथा निर्दिष्टा निम्बवती ।)

'निम्बवत'ी-

नृत्यतां गीयतां सख्यः स्थीयतां मण्डलाकृति ।
अजाखुव्यालमार्जारचर्मभिर्व्रियतां वपुः ।। २१ ॥
यावत्स्वपिमि पर्यङ्के तावत्स्थित्वैव गम्यताम् ।
प्रारभ्यताश्च संगीतं युष्माभिः प्रीतये मम ।। २२ ।।