पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/41

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे


गोगजाग्निरसषङ्[६६३८९]गुणो हृतः खाभ्रखाभ्ररसरूपबाहुभिः[२१६००००] ।
लब्धमाससहितोऽभिताडितः खाग्नि[ ३०]भिस्तिथियुतः पृथग्घतः ॥ २५ ॥
मूर्छनाभ्रनवखाक्षि[ २०९०२१]भिहृतः खार्क[१२०]भक्तशिशिरांशुवासरैः ।
लब्धहीनदिवसापवर्जितः स्याद्द्युराशिरिनसावनोऽथवा ॥ २६ ॥

विश्वाग्निनन्दमन्वग्निशशि[१३१४९३१३]घ्ना भाजिताः समाः ।
खखाभ्राङ्गगुणै[ ३६०००]र्लब्धं मेषाद्यहर्युतं च वा ॥ २७ ॥

द्युगणविधिस्तृतीयः ।



Text of Ms. A :


[25] गोगजाग्निरसषड्गुणो हृतः खाभ्रखाभ्ररसरूपवाहुभिः I

लब्दमाससहितोभिताडितः खाग्निभिस्तिथियुतः पृथग्घतः ।

[26] मूर्छनाभ्रनवखाक्षिभिर्हतः खार्कभक्तशिशिरांशुवासरैः

लव्दहीनदिवसापवर्जितस्स्पातः द्युराशिरिनसावनोथवा ।

[27] विर्श्वाग्निनंदमन्वग्निशशिघ्ना भाजितास्समाः

खखाभ्रांकगुणैर्लव्दं मेषाद्यहधुतं च वा।

घुणविधिस्तृतीयः ।


Ms. B : 27 c °लठद