पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/40

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ३]
१५
द्युगणविधिः



[ व्यस्तगणनया दिनाधिपः ।]

सप्ता[७]भ्यस्तात्कुदिनाद् द्युगणोनात्सप्त[७]भाजिताच्छेषम् ।
शनिमन्देनसिताद्यो व्यस्तगणनया दिनाधिपतिः ॥ २० ॥

[ चान्द्रसौराहर्गणौ ]

द्युगणोऽधोऽवमगुणितात् कुदिनहृतादाप्तयुग् विधोर्द्युगणः ।
पृथगधिकगुणो विधुदिनहृतोऽधिमासदिनवजितोऽर्काहाः ॥ २१ ॥

[ प्रकारान्तरेण तदेव ]

यातावमेन्दुदिनराशिचयौ स्वशिष्ट्या युक्तोनितावमगणः शशिवासरा वा ।
हीनौ गताधिकगणश्च रविद्युराशिस्तद्योगतो रविदिनानि गताधिमासाः ॥ २२ ॥

[ अन्ये विधयः ]

पृथगिनदिनराशिश्चन्द्रभ[२७१]घ्नो विभक्तः शतगुणितखखेषुव्योमवेदै[४०५००००]विहीनः ।
रसनगनव[९७६]लब्धव्योमराम[३०lघ्नयुक्तः पृथगज[११lहतराशिद्विष्ठ ऊर्ध्वं विभक्तः ॥२३॥
खाग्निखेकशरषण्मुखे[१६५१०३०]र्युतो रामखाग[७०३]भजिताप्तवर्जितः ।
स्याद्द्युराशिरिनसावनोऽथवा सूर्यमासनिकरो द्विधा स्थितः ॥ २४ ॥


Text of Ms. A :

[20] सद्याभ्यस्ताः कुदिना द्युगणोना समभाजिताः शेषं ।

शनिमंदेन सिताद्यो व्यस्तगणनया दिनाधिपतिः ।

[21] द्युगणोधोवमगुणितः कुदिनहृताप्ताहयुग्वियोर्द्युगणः

पृथगधिकगुणो विधुदिनह्रतोधिमासदिनवर्जितोर्काहाः ॥ ॥

[22] पातावमेन्दुदिनराशिवयस्खशिष्ट्या युक्तोयुतावमहृतः शशिवासरा वा ।

एवं गताधिकगुणाश्च रविर्द्युराशिरन्पोत्पतोवमदिनानि गताधिमासः ॥ ॥

[23] पृथगिनदिनराशिश्चंद्रभाग्नो विभक्तः शतगुणितखखेषुव्यासवेदैविर्हीना।

रसनगनवलव्दव्योमरामघ्नयुक्त: पृथगजहतराशिर्द्विष्ट ऊध्वं विभक्तः ॥ ॥

[24] खाग्निखैकशरषण्मुखैर्युतो रामखागभजितापूर्वजितः

स्याद्द्युराशिरिनसावनोथवा सूर्यमासनिकरो द्विधा स्छितः

Ms, B: 20 b सप्तभा 20 c सिताद्यो 23 c लब्द 23 d 3:ऊब्पं