पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३२४ )
रघुवंशे

 अङ्गदमिति ॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसम्भवौ पुत्रौ । कारापथो नाम देशः । तस्येश्वरौ चक्रे ॥

  इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः।
  भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥९१ ।।

 इतीति ॥ इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्यातानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः ॥

  उपेत्य मु[१]निवेषोऽथ कालः प्रोवाच राघवम् ।
  रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति ।। ९२ ॥

 उपेत्येति॥अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह-रहस्येकान्ते संवादिनौ सम्भाषिणावावां यः पश्येत् । रहस्यभङ्गं कुर्यादित्यर्थः । तं त्यजेरिति ॥

  तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः।
  आचख्यौ दिवम[२]ध्यास्व शासनात्परमेष्ठिनः॥९३॥

 तथेति ॥ स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन् । परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ ।

  विद्वानपि तयोर्द्वास्थः समयं लक्ष्मणोऽभिनत् ।
  भीतो दुर्वाससः शापाद्रामसन्दर्शनार्थिनः॥९॥

 विद्वानिति ॥ द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसन्दर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन् । तयोः कालरामयोः समयं संवादमभिनद्बिभेद ॥

  स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
  चकारा[३]वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः॥ ९५॥

 स इति ॥ योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ॥

  तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
  राघवः शि[४]थिलं तस्थौ भुवि धर्मस्त्रिपादिव ।। ९६ ॥

९४-९५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते- गच्छ लक्ष्मण शीघ्रं त्वं मा भूद्धर्मविपर्ययः ।

त्यागो वापि वधो वापि साधूनामुभयं समम् ॥


  1. मुनिवेषेण
  2. आरोढुम्
  3. वितथाम्
  4. शिथिल: