पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
भरतचरिते


इन्दुरिन्द्रदिशि लोचनोत्पलैः
 सेवितो रसनयाथवासवः ।
अस्तु वो मदविशेष इत्यमुं
 कः प्रसादमकरोन्मृगीदृशाम् ॥ ३८ ॥

पीतमाशु मधु रागमुत्कटं
 किं गुणान्तरमसूत योषिताम् ।
घू[१]र्णितं तदिह भाज[२] ने[३] चिरं
 घू[४] र्णयदेपि दृशौ निजैर्गुणैः ॥ ३९ ॥

कामिनोऽथ परिरेभिरे वधू-
 र्वक्षसि प्रथितपीवरस्तनम् ।
पीडितैरिव विमर्दनिर्भरै-
 र्भूषणैररमरावि तत्क्षणम् ॥ ४० ॥

या पुरा हृदि बभूव कामिनो-
 र्मानशल्यशकलावलिः स्थिरा |
सा समागमरसायनोक्षिता
 निर्ययौ पु[५] लकसंहतिच्छलात् ॥ ४१ ॥

योषितां प्रियतमोपगृहने
 तुङ्गमप्यवनतं कुचद्वयम् ।
उन्नतस्य महतो गरीयसः
 सन्नतिः प्रियज[६]नेषु युज्यते ॥ ४२ ॥


  1. 'धू',
  2. 'जिर चि' ख. पाठः.
  3. 'नैश्विरं' क. पाठ.
  4. ‘चू’,
  5. 'सुकृतसन्तति',
  6. 'तमेषु' ख. पाठः.