पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ।


यस्यां हरेभींत इवाविवेश
 मन्थाचल: सौधगणच्छलेन ॥ २० ॥

प्रासादवातायन (सल्लि ? जालि) काभि-
 र्ज्योत्स्रा[१] गृहीत्वेव कृतानि धात्रा |
यस्या कलङ्केन विना विरेजु
 र्वक्रेन्दुबिम्बानि पुराङ्गनानाम् ॥ २१ ॥

वक्रश्रियं वीक्ष्य पुराङ्गनानां
 निशासु मन्दाक्षभरादिवेन्दुः ।
विवेश यस्यां प्रतिमाच्छलेन
 तिरोबुभूषुर्मणिधामभित्तीः[२] ॥ २२ ॥
 
कर्णाञ्चलारित्रविधूतपार्श्वै-
 र्नागेन्द्र पोतैरतुलैरुपेता ।
सवेगवाहोर्भिविमुक्तफेना
 नदीव यस्यां विशिखा विरेजे ॥ २३ ॥

उषेव यान्तर्गतचित्रलेखा
 वेश्येव सत्यानृतसञ्चितार्था ।
शैलस्थलीवोद्धतवाहिनीका
 नागास्तृता भोगवतीव रेजे ॥ २४ ॥

तूणीव पूर्णा विशिखावलीभि
 र्गङ्गेव विख्यातवसुप्रसूतिः ।
लङ्केव सालाग्रविलम्बितर्षा
 या रत्नमालेव महापणाढ्या[३] ॥ २५ ॥


  1. 'त्स्नां'.
  2. 'त्तिम्' क. पाठः.
  3. 'च' क. ख. पाठः.