पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 7 )

 Then, stationed in their great var-chariot, yoked to white horses, Madhava 1 and the son of Pandu 2 blew their divine conches,          (14)

 ततः then; श्वेतैः (with white : हयैः with horses; युक्ते (in)voked; महति (in) great; स्यंदने in war-chariot; स्थितौ (two) standing; माधवः Madhava ; पांडवः the son of Pandu ; च and; एव also ; दिव्य (two) divine ; शंखौ (two) conches; प्रदध्मतुः (two) blew.

पाचजन्यं हृषीकेशो देवदत्तं धनंजयः।
पौंड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः ॥१५॥

 Panchajanya by Hrishikesha, and Devadatta by Dhananjaya. ४ Vrikodara, + of terrible deeds, blew his mighty conch, Paundra ;          (15)

 पांचजन्यं Panchajanya; हृषीकेशः = हृषीकाणाम् ईशः of the senses, the lord ; देवदत्तं Devadatta ; धनंजयः = धनं जयति इति wealth, wins, thus ; पौड्रं Paundra ; दध्मौ blew ; महाशंखं great conch ; भीमकर्मा = भीमं कर्म यस्य स : fearful, deed, whose, he; वृकोदरः = वृकस्य इव उदरं यस्य सः a wolf', like, stomach, whose, he.

अनंतविजयं राजा कुंतीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥


1 Shri Krishna.   2 Arjuna.

3 Panchajanya, Shri Krishna's conch, was made from the bones of the giant Panchajana, slain by Him ; the title Hrishikesha is given to Shri Krishna, and Dhananjaya to Arjuna, whose conch is the God. given.

4 Bhima ; the meaning of the name of his conch is doubtful .