पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 8 )

 The Raja Yudhishthira, the son of Kunti, blew Anantavijaya ; Nakula and Sahadeva, Sughosha and Manipushpaka. "           (16)

 अनंतविजयं Anantavijaya ; राजा the King; कुंतीपुत्रो = कुन्त्या पुत्रः of Kunt, the son ; युधिष्ठिर: Yudhishthira ; नकुल : Nakula ; सहदेवः Sahadeva ; च and ; सुघोषमणिपुष्पकौ = सुघोषं च मणिपु ष्पकं च Sughosha, and Manipushpaka, and.

काश्यश्च परमेष्वासः शिखंड च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥

 And Kashya, 2 of the great bow and Shikhandi, the mighty car-warrior, Dhrishtadyumna and Virata and Satyaki the unconquered.      (17)

 काश्यः Kashya ; च and ; परमेष्वासः = परमः इष्वासः यस्य स excellent, bow, whose,he ; शिखंडी Shikhandi ; च and ; महारथः great car-warrior ; धृष्टद्युम्नः Dhrishtadymna ; विराट: Virata ; च and; सात्यकिः Satyaki ; च and ; अपराजितः unconquered.

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक्॥१८॥

 Drupada and the DraupadeyasO Lord of earth, and Saubhadra, the mighty-armed, on all sides their several conches blew           (18)


1 The conches of the remaining three brothers were named respectively, endless victory, " • : honey-tone" and jewel-blossom .’

2 The King of Kashi, the modern Benares.