पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 9 )

 द्रुपदः Drupada; द्रौपदेयाः Draupadeyas; च and; सर्वशः from all sides ; पृथिवीपते = पृथिव्याः पते of earth, o Lord ; सौभद्रः Saubhadra ; च and ; महाबाहुः = महन्तौ बाहू यस्य सः (two) great, (two) arms, whose, he; शंखान् conches; दध्मुः blew ; पृथक् severally ; पृथक् severally.

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥

 That tumultuous uproar rent the hearts of the sons of Dhritarashtra, filling the earth and sky with sound.               (19)

 सः that ; घोषः uproar; धार्तराष्ट्राणां = धृतराष्ट्रस्य पुत्राणां of Dhritarashtra, of the sons ; हृद्यानि the hearts ; व्यदारयन् rent ; नभः sky ; च and ; पृथिवीम् earth; च and ; एव also ; तुमुलः tumultuous ; व्यनुनादयन् filling with sound.

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडवः ॥ २० ॥

 Then, beholding the sons of Dhritarashtra standing arrayed, and the hight of missiles about to begin, he whose crest is an ape, the son of Pandu, took up his bow   (20)

 अथ now ; व्यवस्थितान् standing (in order) ; दृष्ट्वा having seen; धार्तराष्ट्रान् the sons of Dhritarashtra ; कपिध्वजः= कपिः ध्वजे यस्य सः an ape, in flag, whose, he; प्रवृत्ते in (the state of) having begun ; शस्त्रसंपाते = शस्त्राणाम् संपाते of weapons, in the falling; धनुः bow ; उद्यम्य having taken up ; पांडवः the son of Pandu.