पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 10 )

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

अर्जुन उवाच ।

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥

 And spake this word to Hrishikesha, O Lord of earth:

Arjuna said :

 "In the midst, between the two armies, stay my chariot, O Achyuta,   (21)

 हृषीकेशं to Hrishikesha; तदा then ; वाक्यम् sentence; इदम् this; आह said ; महीपते = मह्याः पते of earth, 0 Lord; अर्जुन Arjuna; उवाच said; सेनयोः of the (two) armies; उभयोः (of) both; मध्ये in the middle; रथं car; स्थापय stop; मे my; अच्युत O Immutable.

यावदेतान्निरीक्षेऽहं योद्धकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्नणसमुद्यमे ॥ २२ ॥


 That I may behold these standing, longing for battle, with whom I must strive in this out-breaking war               (22)

 यावत् while ; एतान् these ; निरीक्षे see ; अहं I; योद्धुका मान् = योद्धुं कामो येषां ते to fight, desire, whose, they ; अव स्थितान् standing ; कैः with whom ; मया by me ; सह together; योद्धव्यम् must be fought; अस्मिन् in this ; रणसमुद्यमे = रणस्य समुद्यमे of war, in the uprising.