पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(11)

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥

And gaze on those here gathered together, ready to fight, desirous of pleasing in battle the evil-minded son of Dhritarashtra.            (23)

 योत्स्यमानान् these going to fight; अवेक्षे see; अहं I; ये who ; एते these ; अत्र here; समागताः gathered together; धार्तराष्ट्रस्य of the son of Dhritarashtra; दुर्बुद्धेः (the evilminded; युद्धे in fight; प्रियचिकीर्षवः प्रियस्य चिकीर्षवः of the pleasure, desirous to do.

सञ्जय उवाच ।

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥

Saijaya said:

 Thus addressed by Gudakesha,1 Hrishikesha, O Bharata, having stayed that best of chariots in the midst, between the two armies,         (24)

 एवम् thus ; उक्तः addressed ; हृषीकेशः Hrishikesha ; गुडाके शेन =गुड़ाकायाः ईशेन of sleep, by the lord ; भारत 0 Bharata ; सेनयोः of the (two) armies; उभयोः (of) both ; मध्ये in the middle; स्थापयिस्वा having stayed; रथोत्तमम् = रथानां उत्तमम् of chariots, the best.


1 Arjuna,