पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 12 )

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५॥

 Over against Bhishma, Drona and all the rulers of the world, said : “O Partha, behold these Kurus gathered together."            (25)

 भीष्मद्रोणप्रमुखतः = भीष्मस्य च द्रोणस्य च प्रमुखत : of Bhishma, and of Drona, and, in presence ; तवैषा of all ; च and ; महीक्षितम् = महीं क्षियति इति महीक्षित् तेषां the earth, sees, such, (is) the protector of the earth, of them ; उवाच said ; पार्थ O Parth: ; पश्य behold; एतान् these ; समवेतान् gathered ; कुरून् Kurus; इति thus.

तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान् ।
आचार्योन्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा॥२६॥

 Then saw Partha standing there uncles and grand fathers, teachers, mother's brothers. cousins, sons and grandsons, comrades,        (26)

 तत्र there; अपश्यन् saw ; स्थितान् standing ; पार्थः Partha ; पितृन् fathers; अथ also ; पितामहान् grandfathers ; आचार्यान् teachers; मातुलान् maternal uncles; भ्रातृन् brothers; पुत्रान् sons ; पौत्रान् grandsons, सखीन् friends; तथा too.

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान्॥२७॥

Fathers-in-lay and friends also in both armies.