पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 6 )

 अयनेषु in the lines of troops; च and; सर्वेषु ( in ) all; यथाभागम् according to division; अवस्थिताः standing ; भीष्मम् Bhishma ; एव even ; अभिरक्षन्तु guard; भवंतः your honours ; सर्वे all; एव even; हि indeed (particle to complete metre.)

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान् ॥१२॥

 To enhearten him, the Ancient of the Kurus, the Grandsire, the glorious, blew his conch, sounding on high a lion's roar.          (I2 )

 तस्य of (in ) him ; संजनयन् generating ; हर्ष joy; कुरुवृद्धः = कुरुषु वृद्धः among the Kurus, the ancient; पितामहः the grandfather; सिंहनादं = सिंहस्य नादं of a lion. the roar"; विनद्य sounding; उच्चैः on high (or loudly); शंख a conch; दध्मैt blew; प्रतापवान् the glorious.

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्येत स शब्दस्तुमुलोऽभवत् ॥१३॥

 Then conches and kettledrums, tabors and drums and cowhorns suddenly blared forth, and the sound was tumultuous.          ( 13)

 ततः then ; शंखाः conches; च and ; भेर्यः kettledrums ; च and ; पणवानकगोमुखाः = पणवाः च आनकाः च गोमुखाः च tabors, and, drums and, , cowhorns, and; सहसा suddenly ; एव also ; अभ्यहन्यंत were struck; सः that ; शब्दः sound; तुमुलः tumultuous ; अभवत् was.

ततः श्वेतैर्हयैर्युक्ते महति स्यंदने स्थितौ ।
माधवः पांडवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥१४॥