पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 281 ] done. Knowing what hath been declared by the ordin. ances of the Scriptures, thou oughtest to work in this world. (24) तस्मात् therefore ; शास्त्रं Shastra ; प्रमाणं authority; ते of thee ; कार्याकार्यव्यवस्थितीकार्यस्य च अकार्यस्य च व्यवस्थितौ of duty, and, of non-duty, and, in the determination; ज्ञात्वा having known; शास्त्रविधानोक्तं शास्त्रस्य विधानेन उक्तं of Shastra, by the rule. spoken ; कर्म action : कर्तुम् to do ; इह here ; अर्हसि oughtest.

इति श्रीमद्भगवद्गीता० दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः । Thus in the glorious BHAGAVAD GITA... the sixteenth discourse. entitled: THE YOGA OF DIVISION BETWEEN THE DIVINE AND THE DEMONIACAL.