पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 280 ] आचरत्यात्मनः श्रेयस्ततो याति परांगतिम्॥२२॥ A man liberated from these three gates of darkness, O son of Kuntſ, accomplisheth his own welfare and thus reacheth the highest goal. (22) एतैः by these, विमुक्तः liberated ; कौंतेय 0 Kaunteya ; तमो- द्वारै:=: तमस: द्वारैःof darkness; by gates ; त्रिभि: ( by ) three ; नरः the man ; आचरति acts; आत्मनः own ; श्रेयः bliss ; ततः thence ; याति goes ; परां highest ; गतिम् path. यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परांगतिम् ॥२३॥ He who having cast aside the ordinances of the Scriptures, followeth the promptings of desire, attaineth not to perfection, nor happiness, nor the highest goal. (23) यःwho; शास्त्राणाम् विधि of the Shastras, the rule ; उत्सृज्य having cast away; वर्तते goes : कामकारतः from the impulsion of desire; न not ; सः he ; सिद्धिम् perfection; आप्नोति obtains; न not : सुखं pleasure; न not ; परां highest; गतिम् path. तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥२४॥ Therefore let the Scriptures be thy authority, in de- termining what ought to be done, or what ought not to be