पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 279 ) तान् these ; अहं I ; द्विषतः = (the) hating (ones); क्रूरान् cruel; संसारेषु in the worlds ; नराधमान् = नरेषु अधमान् among men, worst ; क्षिपामि (I) throw ; अजस्रम् always ; अशुभान् impure ; आसुरीषु (in) demoniacal; एव even ; योनिषु in wombs. आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौंतेय ततो यात्यधमां गतिम् ॥२०॥ Cast into a demoniacal womb, deluded birth after birth, attaining not to Me, O Kaunteya, they sink into the lowest depths. (20) आसुरीं demoniacal; योनिम् womb : आपन्ना fallen into ; मूढाः deluded ; जन्मनि in birth; जन्मनि in birth ; मां me; अप्राप्य not having obtained ; कौंतेय O Kaunteya ; ततः thence ; यांति go;अधमां to the lowest ; गतिम् path (goal) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयंत्यजेत् ॥२१॥ Triple is the gate of this hell, destructive of the self-lust, wrath and greed; therefore let man renounce these three. (21) त्रिविधं triple; नरकस्य of hell; इदं this; द्वारं gate; नाशनं des- tructive ; आत्मनः of the self; कामः desire ; क्रोधः wrath; तथा also ; लोभ: greed; तस्मात् therefore ; एतत् this ; अयं triplet; त्यजेत् let him throw away. एतैर्विमुक्तः कौंतेय तमोद्वारौस्त्रिभिर्नरः ।