पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
147
नियोगकाण्डः

'वाकाराणामिवमासनात् । अथाग्रहणे नैव चक्षुःसंयुक्तस्यालम्बनत्वमिष्यते, परोऽपि नैव विपर्यय इच्छति ' ; एवं युक्तम्--

तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमभावालम्बनं च तत् ।। ”

अथ विपर्यये चक्षुःसयुक्तस्यानालम्बनत्वादन्यत्राप्यनलम्बताशइ, अग्र हणेऽधि तुल्या । यथा रवळ विपर्ययज्ञाने चक्षुःसंप्रयुक्तवस्तुभावनिरपे- क्षता दृष्टा सम्यग्ज्ञानेऽपि ‘शङ्कयते ज्ञानत्वसामान्यात् तथा चक्षुःफ’प्रयुक मयि बस्तु नाबिकलरूपं गृह्यते, तेनानालम्बनं भवति, सदृशस्मृतिहेतुतां च प्रतिपद्यते–इत्यग्रहणे दृष्टानालम्बनता ग्रहणेष्वपि कस्मान्न शक्यते ? दोषाभावादिति चेत्, विषर्ययेऽपि तुल्यम्_ : न चान्यथालम्बने निरा लम्बनत्वम् । चक्षुस्त्वन्यभापे नालम्ब्यते । आलषनार्थश्च रजतव्यबहार योग्यता शुकेः ; तथा हि--रजतायी तामादत्ते ; घठस्यापि हि नैवा न्यत् खनालम्बनत्वमन्यत्र व्यवहारयोग्यतायाःयतो न विषबाकारं ज्ञानम् ; तत्र शुक्तिः स्वरूपेण नाशयिता रजतज्ञानेन, तन्निबन्धनव्यव शराभाबात; रबतरूपे तु तन्निबन्धनस्येषादानव्यवहारस्य तत्र भावादिति।

क्रियानिधेऽपि विथ वस्तुरूपसिद्धये कलिदाह

अबतप्रोशणवेर्यथा द्रव्यार्या स्थिता ॥ १११ ॥
नं समादाङ्ख्ययं कर्मत्वादारमनस्तथा ।
भवत्वेवं तथापीष्टपसिद्धिः कुतो मता ॥ १६२ ॥
शन्दस्तदर्धकार्यत्वे तावज्ज्ञानस्य निश्चितः ।
ज्ञानाज्यस्य कोऽन्योऽर्थः स्वरूपप्रतिभासनात् ॥ १६३ ॥
अदृष्टकल्पना युक्ता न ग दृष्टग संभवे ।


1 स्वराण-B.

2 BL= इत.

3 £b=-Vartila, s० १45 10A

4 शक्यते-B.

5 A osit= प्र.

6 B०mitta तैना