पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
146
ब्रह्मसिद्धिः

न हि कारणसद्भवे कायेसत्ता नियोगतः ।
प्रवरं कार्यमेवं च हेतुनानुमितं भवेत् ॥ ११६ ॥
विपर्यये फलाभावो वभावातु युज्यते । १५६६ ॥

विवेकोपायभ“ दोषाभावभावौ ग्रहणाग्रहणयोर्न दण्द्धवारितौ । । विपर्यये विपर्ययहेतवोऽभ्युपघातकाः सुतरामिष्टकार्योपरोधाद्विपरीनोदयाय । न चा- दु'टेष्व'पान्द्रियादिषु अग्रहाशङ्कानिवृत्तिः, यतो हेतुभावेऽपि न नियोगतः कार्यम् ; विपर्ययश्च स्यात् प्रत्यक्षासंवित्तिईतुनाभीयेत । फलालु हेतो तृभावानुमानम् दोषाभावतु विपर्ययकार्यासिध्वं युक्तानुमानम, हेत्वभावे

अनालम्बनताषद्भिर्यथाकारान्तरार्पणम् ॥ ११७ ॥
सहनादेवं भवेदग्रहणेऽपि ते ।
स्थविरवर्षी तुममथ तत्र न तत्तथा ॥ ११८ ॥
परस्यापि हि तत्रैवाथ तत्र तथा स्थितेः ।
सर्व स्याताभावः स्यादेवं प्रणेऽपि ते ॥ ११९ ॥
यथा तत्रानिमित्तत्वात् सम्यग्ज्ञानेऽनिमित्तता ।
ते प्रणेऽवग्रहे सा निरूपिता ॥ १६० ॥
नादेव निमित्तत्वमन्येषां न विशिष्यते ॥ १६० ॥

व आकारान्तरावमासे चक्षुःसंयुक्तस्य तयाग्रहणेऽपि, सकाशवर्ष सुवस्यात् । अय कस्यचित् सामान्गरूपस्य स्वावा 'कारत्वात् अथ कालीतिसंयुक्तानि वस्तूनि खेन रूपेण गृणन्त इति कस्य

विदग्रहणेऽचि नानारूनत्वम्-तुल्यम् ; आकारान्तरावभासेऽपि तेषांचिय


1 A .

2 -3 e

3 थ.

4 Mad g

5 है -

6 णात्-A.

7 स्थिते-B.

8 चकार-B.

9 A or it

10 A .