पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
145
नियोगकाण्डः

तत्र व्यभिचारादप्रामाण्यम् , अपि तु परिच्छेदकार्याभावात्; तवमवभ हेस्वभावात् । अव्यभिचाराद्धि लिङ्गलिङ्गिपरिच्छेदः । यत्र वक्ष्यामिषारो न कारणं तत्र व्यभिचारेऽपि सति परिच्छेदे प्रामाण्यमविवादम् अक्षेषु तद्वदेव ‘च ज्ञानं परिच्छेदनिमित्तम्, न लिङ्गवत् । न च संशगो पस्य व्यभिचारः प्रामाण्यमुपहन्ति, सम्परिच्छिन्नेरे द्वैविध्यस्pसंशय हेतुत्वात् ; न निश्चिते स्थाणावूर्धवेन संशेरते ; उपचयैव ज्ञानमर्यम घरयति ; अनवधारकं तु नैवेहघिकृतम् । एवं चावधारणादेवानवधारण- मिति विप्रतिषिद्धम् । य एव त्वध्यभिचारमर्थयते ज्ञानस्याश्वसार्थं तस्मै नाधासःअव्यभिचार'ज्ञानेऽप्यनाश्वसतः न हि तदसिडन्यभिचारा त्मनि ज्ञानान्तरेषु चाश्वासकारणम् । ज्ञानान्तरात सिद्धवनवस्था । अपि च ज्ञानरूपाचेन्नार्याश्वासःतस्यासिद्धौ केन सहाव्यभिचारो ज्ञान गूहेत ! किं च ज्ञानरूपादेवाव्यभिचारोऽपि कथ्यतेविषरीतस्यानौ खे रोषात् ; तया सति तदेव विषयस्य साधकम्; व्यर्थोऽव्यभिचारः । 'न का व्यभिचारः प्रामाण्यमुपहन्तीत्युक्तम् ।

अपि चाग्रहणेऽभीष्टं यद्विवेकनिबन्धनम् ।
न पराणुद्यते दण्डैस्तद्विपर्ययदर्शने ॥ १९२ ॥
नोट्रैकहेतवो दोषाः कार्यसमर्थघातिनः ।
ग्रहाप्रहविमगः स्यादतस्तत्सदसच्वतः ॥ ११३ ॥
विपर्यये हि नितरामुपघातः प्रकल्पते ।
इष्टकार्योपरोधेन विपरीतोदयेन च ॥ १११ ॥
तस्मात्तत्सदसवाभ्यां विवेकोङ्ग"पि कल्पते ।
दोषेऽसत्यग्रहश का कथं च विनिवर्तते ॥ ११५ ॥


1 वा=B.

2 न–B.

3 --B.

4 री-B.

5 --B.

6 B omith न च .

7 भु-B.

8 कुठे कार्योधयाते-D.

9 धि-B.