पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तच्वाहाननिमिता स्यात्; न हि सा तस्वज्ञाने सत्युवेति, विरोधादिति । तत्रापि संनिषिख्यातिरवे निबन्धनम्; तस्यास्तु विवेकग्रहोऽपवादः; अप्रहणे भिपबाया सैव कारणम् , नाभावः । विपरीतख्यात्यनभ्युगमे चाप्रहण निबन्धनो श्रम इत्ग्रहणमग्रहणानिबन्धनभाती सुव्याहतम् ! वने च द्विती याभावात् कुतोऽविवेकःस्मृतवेनाविविक्तस्य तथा विवेकेषर्मिणि प्रतिपने धर्मान्तरप्रतिपत्तेर्वाचकत्वं । पूर्वस्याश्च भ्रान्तित्वं स्याता मिति ।

यः प्रतीतिविरोधस्तु स खदोष उदाहृतः ॥ ११९ ॥
सामानाधिकरण्येन बोधाद्ष्यमिदं मितम् ॥ १४९३ ॥

‘इवं शु” रजतम्’ इति सामानाधिकरण्येन प्रतीतेरात्मोपालम्भः पररिम स्रसज्यते प्रतीतिविरोषःज्ञान भेदकल्पनायाः प्रमाणाभावात् ।

अनाश्वसो ज्ञायमाने शनेनैवापबाध्यते ॥ १५० ॥
व्यभिचारादसामर्थे न तत्कार्यस्य लाभतः ।
ध्यमिषाराश्रमेयव कार्यमेव न लभ्यते ॥ १११ ॥

यो हि ज्ञायमानेऽर्थेऽन्ययापि स्यादित्यनाश्वसस्तस्य तेनैव ज्ञानेन तथात्वपरिच्छेदिनोत्पत्तिर्निरुध्यते ; तथा हि-- अनाश्वासनिवृत्तये तद्वियं ज्ञानमेवापेक्ष्यते; तचास्त्येव । न च व्यभिचारदोषादसमर्थप्रमाणं ज्ञानमिति युज्यते, प्रमाणकार्यस्य परिच्छेदस्य ज्ञानरूपादेव सिद्धत्वात्; परिच्छेदतो हि प्रामाण्यम् ; अतन्त्रता तु व्यभिचराव्यभिचारयोः, असति तस्मिन् हावेरव्यभिचारस्याप्यप्रमाणत्वात्, व्यभिचारवतोऽपि च सितासितादिषु बभूगः सात तस्मिन् ग्रामण्यात् । न च व्यभिचारो नाधहेतुबत् प्रामाण्योपघाती क्वचिद् , चक्षुरादौ व्यभिचारबति प्रमाणात । ननु

दृष्टो व्यभिचारः प्रामाण्योपघाती प्रमेयत्वोर्वत्वादौ ; नेतत् तारम् ; न


1 निमितं-B.

2 अप्रैल-B.

3 AणवःB.

4 ३-B.

5 किB

6 पलम्भः-B.

7 A