पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
143
नियोगकाण्डः

खब्दैकगम्य उक्तः स्यादग्रहोऽग्रहबन्धनः । १४ ।

‘नेदं रजतम्’ इति । प्रसक्तप्रतिषेधरूपा प्रतीतिर्नाग्रहणेऽवकस्यते, प्रसङ्गा- भावात् । न रवस्वग्रहणं कस्याचित् प्रसङ्गकम्; अभावो हि सः । विपरीता तु ख्यातिः संनिहितस्य रजततामभूतां रबतस्य वा संनिहित". तामादर्धयन्ती प्रसज्याती । ननु च रजतनयनघाटितवस्तुनोः ख्याती स्तः; ते एव प्रसधके । सत्यम् न तु तदुपनीतयोरयं निषेधावगातेः । न हि ‘नेदं रजतम्’ इति रजतमात्रं चक्षुःसंयुक्तवस्तुमात्रं वा निरस्यमानमव स्यामः; किं तु चक्षुःसंयुक्तस्य तु रमततां रजतस्य वा चक्षुःसंयुक्तताम् । न चैतयोरग्रहणं प्रापकम्, अग्रहणत्वादेब । तस्मादवश्यं प्रतिषेध्यं- प्राप्तये विपरीतख्यातिरुपासनीया । न च ’नेदम्’ इत्यग्रहणमेव वार्यते, सर्वज्ञानेषु तदूष्यप्रसङ्गात् । सर्वज्ञानानामग्रहवानस्पत्तौ' च विवेक'- ज्ञानमात्राभिदं न प्रसक्तप्रतिषेधरूपमिति प्रतीत्यनुसारिणोऽनुरूपम् । न हि। रजतशुक्तिज्ञशकलयोर्युगपद्विविक्तयोर्नहण ईदृशी प्रतीतिर्न क्रमेण । अवि विकयोर्महण ईदृशी स्यादिति चेत् युक्ता, विधिक्कयोर्नहणेऽविवेकप्रतिषेधत्प स्वात्; विविक्तयोरग्रहणे प्राप्त्यभावादयुक्क । अपि च भवति । कदाचित् यः स्मरति च रजतस्य, चक्षुःसंयुक्तस्थं‘ वस्तुनः सामान्यमात्रदर्श, न रजताद्विवेकं गृह्वाति, पुनश्चक्षुःप्रसादात् प्रस्वेति; न च तदा तथा प्रतीतिर विवेकप्रहाभावात् । ननु सामान्यदर्शने न चेद्विपर्ययः, संशयः स्यात; तदपनोदि न निर्णयज्ञानमीदृशमेव । नैतत् सारम्; न हसति कोटिद्व सरणे सामान्यदर्शनेऽपि संशय, न च विपर्ययः ; भवति हि पुरोऽवविद्यते । भाखररूपमात्रप्रतीतिः, रजते च स्फुनिः । न च तयोरन्यत्वं प्रतिपद्यते, नैकस्वं च अत्र न विवेकज्ञानमेवंरूपम् , एकत्वाप्रतियचेः । अय मतम विवेकाग्रहात् कालसंनिविप्रनेिश्च रजतं वा चक्षुःसंप्रयुक्तवदवभासते; चक्षुःसंयुक्तं वा रजतवत् ; अतः प्राप्तिरिति प्रतिषेधोपपत्तिः । अभ्युपेता तर्हि विपरीतरूयातिः; न अन्या सा अतदामनस्तथावभासनात् । कामं


1 34aाय

2 B~~व.

3 २:। -M.

4 का-B .

5 A adds च.

6 A omit रूप.