पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
148
ब्रह्मसिद्धिः

तस्माद्यथा प्रोक्षणादिविधेर्तुहिषु गम्यते । १६४ ॥
अदृष्टा संस्कृतिसँनविधे रूपं तथात्मनः ॥ १६४६ ॥

यया अवघातमोक्षणादयः खरूपेणैव द्रव्यार्थाःद्वितीयया च द्रर्यस्य कर्म बेन निर्देशात , तथा ज्ञानमपि 'खरूपेण परार्थम्; कर्मत्वेन चात्मनो निर्देशात्तदर्यम् । अतो ज्ञानविषयोऽपि विधिरात्मरूपं संस्पृशति, न ज्ञान मात्रे पर्यवस्यति, ज्ञानस्यात्मरूपार्थत्वेन कर्तव्यतवगमात् ज्ञाननियोगेनैवात्म रूपस्याक्षेपात् । स्यादेतत्--भवतु ज्ञानस्यास्मार्यताभिनेता; अपहतपाप्मादि रूपात्मप्रतीतौ तु प्रमाणं वाच्यम ; शब्दस्तवदेवंबिधात्मज्ञानकर्तव्यतायाँ पर्यवसितः —‘एवं विघात्मोद्देशेन ज्ञनं कुर्यात् ‘ न तु 'एवं विध आत्मा' इति । तत्रोच्यते-- न हि तत्राकाशंकरस्य तादर्थेन कर्तव्यता युज्यते ; ज्ञानस्य च कर्मणि नान्यत् फलं तदुपसंवित्तेः; न हि तस्यां दृष्टाया- अन्यस्थादृष्टस्य कल्पन। । तत्र यथा “व्रीहीन् प्रोक्षति ” इति प्रोक्षण विषेरेव त्रीहिष्वदृष्टसैस्काराचगमः प्रोक्षणविषयादपि ; नान्यया श्रीपर्यं प्रोक्षणे कर्तव्यता युज्यते ; न हि तत्र किंचिदकुर्वत् प्रोक्षणं तदर्थ’ कृतं स्यादित्येवं विधेरेवादृष्टसंस्कारसङ्कावसिद्धि ; यथा ५६ ‘वर्गकामो यजेत " इति ; नान्यया स्वर्गकामस्यं यागकर्तब्यतांप्रतीतिर्युज्यते यदि न स्वर्गा पायो यागः; अनुपाये चेन्नियुज्यते, न स्वर्गकामो . नियुको भवति; अनुष्ठितोऽपि न वर्गकामेनानुष्ठितो भवतीति क्रियाविषयादपि विधेः साध्य ताधनभावावगमः शाब्दः- - तथा ज्ञानविषयादपि विधेरात्मरूपबोधः; न हि। तद्विषमारमानमुद्दिश्य ज्ञाननियोगो युज्यते अतद्विषश्लेदारमा तेन ज्ञानेन प्रतीयत इति ।

उक्तोत्तरमिवं यस्मावरूपेणापि भासकम् ५ १६५ ॥
ज्ञानं प्रदर्शितं न स्यादन्यथा तद्विधेः फलम् ।
लयो निवृत्यं न तया विक्षेपो हि यथासुरवः ॥ ११६ ॥


1 S. Sh, 1-3-1.

2 थंड-E.

3 Tait, said, 2-6-5.

4 सं--B.