पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
149
नियोगकाण्डः

लयांवेपभेदभं न स्यादग्रहमात्रकं ।
नन्वरूपायभान र्याददृष्ट फलकल्पना १६ ७ ॥
पावभासे दृष्टं तु फलं तत्सिद्धिलक्षणम् ।
न दृष्टमात्र। दृष्टार्थं पुरुषार्थानुगं तु तत् ॥ १६८
न भिद्यते च द्रव रूपरूपावभासयोः
यथा प्रपञ्चरन्यत्वं तवें न(वभासिते ॥ १ ६९ ॥
दुःस्वकर्मक्लेशद्दनमतस्त्रेऽपि तथा भवेत् ।
एतचत्र भवेद्युक्तं प्रत्यक्षाद्याविराधतः १७०
अनौपचरिकाथश्र स्युः कमविषयो यतः ॥ १७०

आत्मार्थज्ञानविधेरेतावद्यते—ज्ञानेन सोऽवभास्यते, आलम्ब्यते, व्यवहारं योग्यतामापाद्यते । तच्छावभासनं वरूपेण च दृष्टम्, पररूपेण च; रजः तामना युक्तंकायाः प्रतिपादितमेतत्-नाग्रहमात्रमेतत् , अन्यथाख्य तिस्तु । तत्रोभयया' संभवे कुत एतत् - तस्वप्रतिपत्तिरवश्याभ्युपेया, ? अन्यथा नास्मज्ञानाविधिः फलवान् स्यात् ; .स सस्य नामरूपविलयार्यःअनात्मरूपबिलयेन हि. बस्तुनोऽवगतिर्हति । यदि न.नात्मने नामरूपप्रपञ्चरूपेण प्राशनम्, किं प्रविलाप्येत । अथ मतम् –द्विप्रकारेयमविद्या, प्रकाशस्याच्छादिका विक्षेपि च; समजाग रितयोर्विक्षेपिका, सुगुप्त आच्छेदिका लयलक्षणा । तत्राच्छादकाविया निवृतिीनविधेः फलम् । तच्चासत्; यतो नाच्छादिज्ञाया अविद्यया। निवृत्तिः पुरुषेणार्यते तया यंग मिलेपस्प; स हि विविधदुःखात्मकः वयस्तु विविधदुःखनिवृत्तेरसकृदानन्दत्वेन श्रुतौ गीतः प्रत्युतार्यनीयः स्यात् अपि न विपर्यासमनिच्छतोsविद्याभेद एव न स्यात्, अवगत्रयेऽप्य

ग्रहबमात्रस्वात् । तस्मावमकविपर्ययग्रहणे हे अविवे कार्यकारणभावेनाव


1 है-B

2 चरितार्थी--B

3 स्था—B.

4 B add g.