पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
150
ब्रह्मसिद्धिः

स्थिते; समजागरितयोरुभे; कारणभूताग्रहगलक्षणा सुषुप्त इत्यविधप्रविभाग उपपद्यते तदुक्तम्

कार्यकरणबद्धौ ताबिध्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्यं न सिध्यतः ॥

नन्वन्यथायं भेदः--अग्रहणसंस्यग्रहणम्याम् ; अश्रद्दणलक्षणाच्छादिका सुनुते, असेम्यग्रहणमितरयोः; तथा हि--आमिक्षस्य वस्तुनोऽप्रवेशस्य ग्रहणे तथाभावस्य चाग्रहणात् पृथकवेन प्रत्यवभासः । नैतत् सारम्; बदि ताव दसम्यग्ग्रहणमात्रं तदपङवं वा ज्ञानस्य केन'विदूषेण वां प्रणम्, न सर्वात्मना ; तत्र दूरस्थ सूक्ष्मे च भवत्यपटु ज्ञानं "सामान्यशनम्; न च तदविद्या । न च चिहानं सर्वात्मनर्थस्य प्राहकमिति सर्वज्ञानमिथ्या स्वापातः । अभेदस्याग्रहणेऽपि भेदस्यासंवित्ते निवर्तनीयमस्ति विद्यया। न सर्वभेदग्रहणं निवर्जनीयम् ; न हेि तत् किंचिदपराध्यति । भेदस्तु बिविषदुःखयतनम् । अषासम्यग्प्रयं पृथक्प्रत्यवभासोऽपृथगारमनः, अभ्युः घेत तर्हि विपर्ययस्यातिः-अपृथक् पृथक् प्रकाशत इति । अथो ‘च्येतन्न यः पृथक् प्रकाशतेकिं तु पृथगिव प्रकाशत इति क इवार्थः यदि यथा 'पृथग्भूतमप्रकाशमानैकत्वं प्रकाशते तबैकमप्याश्रम तामशुप्रायैकस्य प्रकाशत इति केनचिदंशेन अइयं सर्वात्मना वामहल युक्तं भवति, तत्र चोक्तम् । अथ प्रकाशत व, न तु प्रकाशते; 'प्रका शने क उपगर्यः ? तजिवननव्यवहारस्पतिः । तपिन्वनश्यवहारः, शानं प्रणम्-जासति रणे कार्यं भवतीति जपाशेवानंह एवं पृथक्स अभिमानः; तदत्, इणस्याथावस्य लक्षण रहेण वा प्रदान भ्युपगमात् । अशकद्यमाने ग पृथक कुतस्तव'बभइ१.अमि च श्रेय भिमानं परिचर्यामेषं मेट्टप्रहाभिमानीर्षता किं परिश्वतं स्यात् । तस्मात् सुध्यते--यविक्षेपमेव न स्याकअहमत्र’ इति ।


1 A Q¢-M:. 1-11.

2 Bad .

3 B oria यान्तर्ग.

4 गां-B.

5 CB.

6 B sin ८थ.

7 पृथग्भूतैः –3.

8 Boaditoप्रवाहाने.

9 B onaia .