. के. के. ऊचुशीलं
आंत विस्मृत
मधुरोक्तं
तयोः च न भर्तुः
स्मरणं
पार्षे कारयामास
यथोचितम्राधामाता
शिक्षां चकार
कलावती
नीतं ॥ च ६६सुशीला
॥श्रृंगारविषयोक्तं
गृपि सती च वचने
॥ ६३॥ च प्रीण
सुधोपमम्
च । षोडशकुलां
स्मरणं कारयाञ्च
विषङसं• १ )
॥२६१॥ ॐ अ० १२०
|मास भगिनी च सुधासुखी ॥ ६६i। कृमलानां चंपकानों दले चंदनचर्यते । चकार रतितल्पं च कमल। चाक्षु कोमलम् ॥ ६६॥|। १२५
'छ|चारुचंपकपुष्पं च कृष्णार्थं पुटकस्थितम्॥ चकार चंदनाक्तं च घ्यं च पार्वती सती ॥ ६७॥ पुष्पं फेलिकदंबानां स्तबकंच मनोज्छु
छहरम् ॥ कदंबमालां कृष्णार्थं विद्यमानां चकार सा ॥ ६८ ॥ तांबूलं च वरं रम्यं कथूरादिसुवासितम् ॥ कृष्णप्रिया च कृष्णार्थं चकार छ
वासितं जलंम्॥ ६९॥ एतस्मिन्नंतरे सर्वमाश्रमं सजलूस्थलम् । साक्षाद्भोरोचनाभं च ददृशुर्मुनयः सुराः ॥ ७० ॥ ते सर्वे विस्मयं छे
गत्वा
भ्रष्टशोभा
पप्रच्छुः च राधिका
कृष्णमीम्
॥ सर्वं ज्ञानं
उच्च विसस्मार
भगवांस्तांश्च
मद्विच्छेदज्वरातुरा
सर्वज्ञः सर्वकारणः
॥ ७२
॥७१
॥ विमुक्ते
॥ " वर्षशतके
श्रीभगवानुवाच
ज्ञानं ॥ सस्मार ॥ अभिशप्त
सा सती च ॥ श्रीदामाङ
सिद्ध४
श्रमं च पीताभं रासेश्वर्याध तेजसा ॥ ७३ ॥ परमाबादकं तेजेचंद्रकोटिसमप्रभम् ॥ सुखदृश्यं च सुखदं चक्षुषा प्राणिनामपि ।
ॐ|॥ ७६ ॥ तेच्छूत्वा पुरमाश्चर्यं सुनयो मनवस्तथा ॥ देव्यभ सर्वदेवास्ते प्रदेशानादयस्तथा ॥ ७९ ॥ जवेन गत्वा तत्स्थानं भक्तिङ्क
छनम्रात्मकंधराः ॥ सर्वे जनास्ते ददृशुत्रलोक्यस्थाय राधिकाम्॥७६॥ २धतचंपकपर्णाभामतुलां सुमनोहरम् ॥ मोहिनीं मानसाझे
छ|नां च मुनीनामूर्ध्वरेतसाम् ॥७७॥ सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमंडलाम् ॥ नितंबकठिनश्रोणीं स्तनयुग्मोन्नताननाम् . !छ।
को ७८॥ कोटदुनिंदितास्यां तां सस्मितां मुदतीं सतीम् । कबलोज्वलरूपां च शरत्कमललोचनाम् ॥ ७९ महालक्ष्मीं बीजरूप |ऊ।
||परामाय सनातनीम्। परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवः ताम्॥८० ॥ स्तुतां च पूजितां चैव परां च परमात्मने । ब्रह्मस्वरूप
|ऊ|निर्लसां नित्यरूपां च निर्गुणाम् ॥ ८१ ॥ विषानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् ॥ सत्यस्वरूप शुद्धां च पूत पतितपाद्मनीम्झ| ॥२६१॥
ॐ ॥ ८२॥ क्षुतीर्थपूतां सत्कीर्ति विधात्रीं वेधसामपि । महन्प्रियां च महतीं महाविष्णोश्च मातरम् ॥८३॥ रासेश्वरेश्वरीं रम्यां रसिकां
EN
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
