पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. के. के. ऊचुशीलं आंत विस्मृत मधुरोक्तं तयोः च न भर्तुः स्मरणं पार्षे कारयामास यथोचितम्राधामाता शिक्षां चकार कलावती नीतं ॥ च ६६सुशीला ॥श्रृंगारविषयोक्तं गृपि सती च वचने ॥ ६३॥ च प्रीण सुधोपमम् च । षोडशकुलां स्मरणं कारयाञ्च विषङसं• १ ) ॥२६१॥ ॐ अ० १२० |मास भगिनी च सुधासुखी ॥ ६६i। कृमलानां चंपकानों दले चंदनचर्यते । चकार रतितल्पं च कमल। चाक्षु कोमलम् ॥ ६६॥|। १२५ 'छ|चारुचंपकपुष्पं च कृष्णार्थं पुटकस्थितम्॥ चकार चंदनाक्तं च घ्यं च पार्वती सती ॥ ६७॥ पुष्पं फेलिकदंबानां स्तबकंच मनोज्छु छहरम् ॥ कदंबमालां कृष्णार्थं विद्यमानां चकार सा ॥ ६८ ॥ तांबूलं च वरं रम्यं कथूरादिसुवासितम् ॥ कृष्णप्रिया च कृष्णार्थं चकार छ वासितं जलंम्॥ ६९॥ एतस्मिन्नंतरे सर्वमाश्रमं सजलूस्थलम् । साक्षाद्भोरोचनाभं च ददृशुर्मुनयः सुराः ॥ ७० ॥ ते सर्वे विस्मयं छे गत्वा भ्रष्टशोभा पप्रच्छुः च राधिका कृष्णमीम् ॥ सर्वं ज्ञानं उच्च विसस्मार भगवांस्तांश्च मद्विच्छेदज्वरातुरा सर्वज्ञः सर्वकारणः ॥ ७२ ॥७१ ॥ विमुक्ते ॥ " वर्षशतके श्रीभगवानुवाच ज्ञानं ॥ सस्मार ॥ अभिशप्त सा सती च ॥ श्रीदामाङ सिद्ध४ श्रमं च पीताभं रासेश्वर्याध तेजसा ॥ ७३ ॥ परमाबादकं तेजेचंद्रकोटिसमप्रभम् ॥ सुखदृश्यं च सुखदं चक्षुषा प्राणिनामपि । ॐ|॥ ७६ ॥ तेच्छूत्वा पुरमाश्चर्यं सुनयो मनवस्तथा ॥ देव्यभ सर्वदेवास्ते प्रदेशानादयस्तथा ॥ ७९ ॥ जवेन गत्वा तत्स्थानं भक्तिङ्क छनम्रात्मकंधराः ॥ सर्वे जनास्ते ददृशुत्रलोक्यस्थाय राधिकाम्॥७६॥ २धतचंपकपर्णाभामतुलां सुमनोहरम् ॥ मोहिनीं मानसाझे छ|नां च मुनीनामूर्ध्वरेतसाम् ॥७७॥ सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमंडलाम् ॥ नितंबकठिनश्रोणीं स्तनयुग्मोन्नताननाम् . !छ। को ७८॥ कोटदुनिंदितास्यां तां सस्मितां मुदतीं सतीम् । कबलोज्वलरूपां च शरत्कमललोचनाम् ॥ ७९ महालक्ष्मीं बीजरूप |ऊ। ||परामाय सनातनीम्। परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवः ताम्॥८० ॥ स्तुतां च पूजितां चैव परां च परमात्मने । ब्रह्मस्वरूप |ऊ|निर्लसां नित्यरूपां च निर्गुणाम् ॥ ८१ ॥ विषानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् ॥ सत्यस्वरूप शुद्धां च पूत पतितपाद्मनीम्झ| ॥२६१॥ ॐ ॥ ८२॥ क्षुतीर्थपूतां सत्कीर्ति विधात्रीं वेधसामपि । महन्प्रियां च महतीं महाविष्णोश्च मातरम् ॥८३॥ रासेश्वरेश्वरीं रम्यां रसिकां EN