पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| आश्लेषणं चुंबनं च बभूव च परस्परम् ॥ उवाच मधुरं दुर्गा राषां कृत्वा स्ववक्षसि ॥ ४१ ॥. ॥ पार्वत्युवाच ॥ ॥झा। छि वा प्रश्न करिष्यामि त्वां राक्ष मंगलालयाम् ॥ गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे ॥ ४२॥ सततं मन्मनः प्राणास्त्वय्ये व मयि ते तथा ॥ न ठेवमावयोर्भेदः शक्तिपुरुषयोस्तथा ॥ ४३ ॥ ये त्वां निर्देवि मद्भक्तास्त्वद्भक्ताथापि मामपि ॥ कुंभीपाके च छ। पच्यन्ते यावचंद्रदिवाकरौ ॥ ४४ ॥ राधामाधद्वयोर्भेदं ये कुर्वंति नराधमाः ॥ वंशहानिर्भवेत्तेषां पच्यंते नरके चिरम् ॥ ८॥ .यांति |संकरयोनिं च पितृभिः शतकैः सह ॥ षष्टिवर्षसहस्राणि विष्ठायां कृमयस्तथा ॥६॥ वयैव पूजितः पुत्रो ने मया च गणेश्वूरःी सर्वोदो सर्वपूज्योऽयं यथा तव तथा मम ॥७७यावज्जीवनपर्यंतं न विच्छेदो भविष्यति राधामाधवयोर्देवि मुग्धधावल्ययोर्यथा ॥४ ॥ ८॥ खिद्याश्रमे मह्तीर्थं पुण्यफैत्रे च् भारते । निर्विघ्नं लभ् गोविंदं संपूज्य विनखंडनम् ॥ ६९ ॥ रासैनी वं रसिका श्रीकृङ ण सिकेश्ःश विदग्धाया विदग्धेन संगमो यूजवान्भवेत् ॥ ९० श्रीदाम्नः शापनिर्मुक्ता शतवर्षांतरे सति ॥ कुरुष्वाकु मद्रेण्य कृष्णेन सह संगमम् ॥ ६१ ॥ मृमाज्ञया दुर्लभया सुवेषं कुरु सुन्दरि । सुदुर्लभः कामिनीनां सत्पुंसा सह -संगमः ॥॥ ॐ|६२ चक्रुः सुवेषं राषयाः प्रियाय शिवाझ्या॥९३॥ रत्नसिंहासने रम्ये वासयामासुरीश्वरीम्। पुरतो रत्नमाला सा रत्नश्च झमाल |री गोपी गले सिंदूरं ददे ॥ सुन्दरं ९९ वरम् ॥ राधाया ॥ चंदनेन दक्षिणे समायुक्तं हस्ते कीडापजं सीमंताधस्तलोचलम् मनोहरम् ॥ ददौ ॥ ९६ पद्ममुखी ॥ सुचारुकबरां पादपद्मयुग्मेप्यलक्तकम् रम्यां चकार ॥ मालती ५९- ॥सती प्रददौ ॥ सुन्दछ मनोट्स ४|हरां मुनीनं च मालतीमाल्यभूषेिताम्, ५७ ॥ कस्तूरीकुंकुमाक्तं च चारुचंदनपत्रकम् ॥ स्तनयुग्मे सुकठिने चकारं चंदना सती ॥|ऊ| छ|॥ ९८ ॥ चाळूचंपकपुष्पाणाँ माळ गंधमनोहराम् । मालावती इदौ तस्यै प्रफुल्यां नवमट्टिकाम्॥ ९९॥ रतीषु-रसिका गोपी रत्न ॐ भूषणभूषितार्ग i। तचकारातिरसिकाँ वरं रतिरसोत्सुकाम् ॥ ६० ॥ शरत्पद्मदलभं च लोचनं कष्कुलोद्वलम् ॥ कृत्वा ददौ सुल” |लितं वखत ललितासती ॥ ६१ ॥ महेंद्रेण प्रदत्तं च पारिजातप्रसूनकम् ॥ सुगंधियुक्तं तस्याधं परिजातं कं ददौ ॥ ६३ ॥ |