पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

||वमेव ॥ ८३ ॥ गोपीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः ॥ चतसृभिः ॥ ८९ ॥ अमूल्यरत्ननिर्माणभूषणोचैर्विभूषिताम् ॥ चार रुकुंडलयुग्मेन श्रुतिगंडस्थलोज्ज्वलाम् कोमलौग सुकामुकीम् ॥ गजेंद्रगामिनीं राम कमनीयां मुकामिनीम् ॥ ८८ ॥ कमाव्रजयरूपां च कमकम्यलयाँ ८९ ॥ अमूल्यरत्ननिर्माणं दधानां दर्पणोक्लमे ॥ ननाएँ विचित्राढयरत्नसिंहासनस्थिताम् ॥ ९० ॥ पलैः पद्मार्चितं पादपनं च मंगलालयम् ॥ हत्पद्म ध्यायमानां च कृष्णस्य ॥ १ ॥ कर्मणां मनसा वाचा स्ने जागरणेपि च ॥ तभीतिं प्रेम सौभाग्यं स्मरंतीं नित्यनूतनम् ॥ झ|॥ ९२॥ भावानुरक्तसंसिक्त शुदभक्तां पतित्रम् । धन्य मान्य गौरख शुद्धदहःस्थलस्थिताम् ॥ ९३॥ प्रियासु प्रियभक्तेषु|अँ |ङ|सुप्रियां प्रियवादिनीम् ॥ कृष्णवामांगसंभूतामभेद गुणरूपयोः ॥ ९१ ॥ गोलोकवासिनीं देवदेवों सङ्गपरिस्थिताम् ॥ बृषभानुसु ताप तां पुण्ये क्षेत्रे च भारते ॥ ९६॥ गोपीश्वरो युतिरूप सिद्धिदां सिद्धिरूपिणीम् ॥ ध्यानासाध्यां दुराध्यां वंदे सद्रक्तवैदि |ा परमेश्वरी । विश्व गरम गती वेषमपिणचक्ष"मे"त्रुघोचत" चैिनलनि खून मेर छ|सति -।तथापि न भ्यालब्धं यत्पादपदमीपितम् न दृष्टमपि स्वप्नेपि जाता वागशरीरिणी ॥ १॥ राहे भारतेवर्षे|। |Jभाग ॥ ३ ! इवि.श्रुत्वा निवृत्तोहं तपसे भग्नमानसः ॥ परिपूर्ण तदधुना वांछितं तपसः फलम् ॥ ४ ॥ •श्रीम