००
आज्ञां कुरु मङ्गलराज यास्यामि चंद्रसन्निधिम्॥ ९४ ॥ चंद्रस्थानात्तव स्थानं समागत्य सुनिश्चितम् । संतोषं तव देवेंद्र करिष्यामि
न संशयः ॥ ९६ ॥ धृत्वेवं बलिपुत्रश्च जहासोचैः पुनःपुनः । सा वक्रचक्षुषालोक्य त जहास स्मरातुरा ॥ ९६ ॥ छलेन दृर्शया
मास कठिनं स्तनयोर्युगम् । चारुचंपकवर्णाभं वर्तुलं पीनसुच्व्रितम् ॥ ९७ ॥ श्रोणीं सुकठिनां रम्यां रंभास्तंभविनिंदिनीम्
सञ्जटाशं स्मेरसुखं कपोलं पुलकांचितम्
मुखम् ॥ ९९॥ तस्य रूपं च वेषं च दर्शदर्श पुनःपुनः॥ सुखस्याच्छादनं भावात्कुर्वती सुक्ष्मवाससा ॥ १
दृश्च सुप्राज्ञो बलिनंदनः॥पप्रच्छ काभिर्ना कामी भावं विज्ञातुमुत्सुकः ॥ १०१ ॥ ॥ साहसिक उवाच। ॥ किंकरिष्यसि मां सत्यं ।
वद पंकजलोचने ॥ कायंतरं करिष्यामि सुचिरं स्थातुमक्षमः ॥ १०२॥ कामिनीषु बलात्कारो न धर्मो धर्मिणां प्रिये विशेषतोतिवि
झुडु नास्माकं स्वकुलोचितः ॥ १०३ ॥ श्रृंगारं देहि वा गच्छ रातिं कर्तुं सुरांतिके ॥ कः क्षमो वा वशीकर्तुं पृथलों बहुगामि
नम् ॥ १०८ ॥ दानवस्य वचः श्रुत्वा शुष्ककंठोष्ठतालुका । आत्मानमधमंमन्या भिद्यमाना स्मरास्रतः ॥ १०६॥ ॥ तिलोत्त
मोवाच सा । कथमेवं ब्रूहि त्वं मे कांतः प्राणाधिकः प्रियः । कथं वा कोपयुक्तोसि कुरु कार्यं मनीषितम् ॥ १०६ ॥ त्वामेवैकुं
विमुखं कृत्वा यामि चंद्रांतिकं यदि ॥ तवाभिशापात्तत्रैव सद्यो विनो भविष्यति ॥ १०७ ॥ विहारं कुरु भद्रं ते करेष्यति इरिः ॐ
स्वयम् । पदेपदे शुभं तस्य यः श्रीमानं च रक्षति ॥ १०८अवमन्य ख्यिं मूढो यो याति पुरुषाधमः। पदेपदे तदभं करोति
पार्वती सती ॥ १०९ ॥
विज्ञाय भावज्ञः कामशास्त्रविशारदः ॥ करे धृत्वा समाश्लिष्य चुटुंब मुखपंकजम् ॥ १११ ॥ जगाम च तया सार्ध गंधमादनग
हरम् ॥ दृशं तत्र गत्वा चस्थानं जंतुविवर्जितम् ॥ ११२ ॥ संस्थाप्य रत्नदीपांश्च धूपं च सुमनोहरम् ॥ शय्यां रतिकरीं कृत्वा
सुष्वाप च तया सह ॥ ११३ ॥ नानाप्रकारपुंगारं चकार काममोहितः । तिलोत्तमा तं बुबुधे मुरादपि विचक्षणम् ॥ ११८ ॥
सा ब्रू
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
