पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० आज्ञां कुरु मङ्गलराज यास्यामि चंद्रसन्निधिम्॥ ९४ ॥ चंद्रस्थानात्तव स्थानं समागत्य सुनिश्चितम् । संतोषं तव देवेंद्र करिष्यामि न संशयः ॥ ९६ ॥ धृत्वेवं बलिपुत्रश्च जहासोचैः पुनःपुनः । सा वक्रचक्षुषालोक्य त जहास स्मरातुरा ॥ ९६ ॥ छलेन दृर्शया मास कठिनं स्तनयोर्युगम् । चारुचंपकवर्णाभं वर्तुलं पीनसुच्व्रितम् ॥ ९७ ॥ श्रोणीं सुकठिनां रम्यां रंभास्तंभविनिंदिनीम् सञ्जटाशं स्मेरसुखं कपोलं पुलकांचितम् मुखम् ॥ ९९॥ तस्य रूपं च वेषं च दर्शदर्श पुनःपुनः॥ सुखस्याच्छादनं भावात्कुर्वती सुक्ष्मवाससा ॥ १ दृश्च सुप्राज्ञो बलिनंदनः॥पप्रच्छ काभिर्ना कामी भावं विज्ञातुमुत्सुकः ॥ १०१ ॥ ॥ साहसिक उवाच। ॥ किंकरिष्यसि मां सत्यं । वद पंकजलोचने ॥ कायंतरं करिष्यामि सुचिरं स्थातुमक्षमः ॥ १०२॥ कामिनीषु बलात्कारो न धर्मो धर्मिणां प्रिये विशेषतोतिवि झुडु नास्माकं स्वकुलोचितः ॥ १०३ ॥ श्रृंगारं देहि वा गच्छ रातिं कर्तुं सुरांतिके ॥ कः क्षमो वा वशीकर्तुं पृथलों बहुगामि नम् ॥ १०८ ॥ दानवस्य वचः श्रुत्वा शुष्ककंठोष्ठतालुका । आत्मानमधमंमन्या भिद्यमाना स्मरास्रतः ॥ १०६॥ ॥ तिलोत्त मोवाच सा । कथमेवं ब्रूहि त्वं मे कांतः प्राणाधिकः प्रियः । कथं वा कोपयुक्तोसि कुरु कार्यं मनीषितम् ॥ १०६ ॥ त्वामेवैकुं विमुखं कृत्वा यामि चंद्रांतिकं यदि ॥ तवाभिशापात्तत्रैव सद्यो विनो भविष्यति ॥ १०७ ॥ विहारं कुरु भद्रं ते करेष्यति इरिः ॐ स्वयम् । पदेपदे शुभं तस्य यः श्रीमानं च रक्षति ॥ १०८अवमन्य ख्यिं मूढो यो याति पुरुषाधमः। पदेपदे तदभं करोति पार्वती सती ॥ १०९ ॥ विज्ञाय भावज्ञः कामशास्त्रविशारदः ॥ करे धृत्वा समाश्लिष्य चुटुंब मुखपंकजम् ॥ १११ ॥ जगाम च तया सार्ध गंधमादनग हरम् ॥ दृशं तत्र गत्वा चस्थानं जंतुविवर्जितम् ॥ ११२ ॥ संस्थाप्य रत्नदीपांश्च धूपं च सुमनोहरम् ॥ शय्यां रतिकरीं कृत्वा सुष्वाप च तया सह ॥ ११३ ॥ नानाप्रकारपुंगारं चकार काममोहितः । तिलोत्तमा तं बुबुधे मुरादपि विचक्षणम् ॥ ११८ ॥ सा ब्रू