ॐ चैपतरौ तुट् बभूव रसिकेसरी॥दिवानिशं न बुधे नवसंगमेमूर ॥११९॥ तिलोत्तमा कामभावादख्षुित्रमुवाच ह ।। , &
दे वसिषणेशं स्तनयोरंतरे सुदा॥ ११६॥ ॥ तिलोत्तमोवाच ॥ ॥ कदा द्रक्ष्याम्यहं कांत मुखचंदं मनोहरम्॥ एवंभूतं शुझ° >
७ १ ॥ दिनं कदा मे भविता पुनः ॥१३७। अयि र्क रूपमाअयं गुणो वा तव दानव॥ ध्रुवं श्रृंगारनिपुणस्त्वत्परो नास्ति कश्चन ॥३१८॥झ|अ• २२
ओं विस्मरस् िकालेन् पुरुः षट्प यूथा ॥ ीणां पुरुषाश्लेष आजीवं मनसि स्थितः ॥ ११९ ॥ सूत्संगमः शुभदिने पुण्य्छु
||वुण्यवतां भवेद॥ सद्विच्छेदो दुःखहेतुर्मरणादतिरिच्यते ॥ १२० ॥ पीयूषभोजनात्स्वर्गवासादपि च दुर्लभः । सत्सँगः सुखमयो
|sषसत्संगो विषाधिकः ॥ १२१ ॥ क्षणं तिष्ठ महाराज पुनरालिंगनं कुरु । त्वया सार्ध मम प्राणा यास्यंति चेतसा सह॥ २२ ॥झ
इत्येवमुक्त्वा कुलटा कृत्वा वक्षसि सादरम् । पुमंगसंगोत्पुलका सूर्छमाप मुखेन च ॥ १२३ ॥ कुलटालिंगनालापात्सोतिकामी||
बभूव ह ॥ यथा दीप्तः कृष्णवर्मा वर्धते इविषाधिकम् । १२४ ॥ पुनश्चकार श्रृंगारमसुरोऽष्टविधं मुने ॥ मुंबनं च नवविधं यथा –
आस्थाने यथोचितम्। भै२६ नखदंतकरैः क्रीडां चकार विविधां पुनः॥ किंकिणीनां कंकणानां बभूव शब्द उल्बणः ॥ सुनेर्देव।
ससस्तेन ध्यानभंगो बभूव ह ॥ १२६ ॥ अदृष्टस्य तयोस्तत्र वल्मीकााच्छादितस्य च ॥ योगासनं कुर्वत. गंधमादन छ।
गहरे॥ १२७ ॥ ध्यायतश्चरणांभोजं कृष्णस्य परमात्मनः ॥ न पपात तयोर्युष्टिः समीपस्थे महामुनौ ॥ कामात्मनोर्न हि ज्ञानं ज्ञ्
इमेन दतचेतसोः ॥ १२८॥ सहसा चेतनां प्राप्य प्रचलन्ब्रह्मतेजसा ॥ दर्श पुरतस्तौ तु सुनिरुन्मील्य लोचने ॥ १२९ ॥४
दिवानिशं
जलोचनः न ॥ ध्यानप्राप्तपद्मभोजविच्छेदोद्विग्नमानसः
जानन्त संयुक्तौ काममोहितौ। दृझा चुकोप
॥ १३१
तेजस्वी
॥ । रुद्रो
दुर्वासा उवाच
भगवान्विभुः ॥ उत्तिष्ठ
॥ १३०
गर्दभाकार
॥ उवाच निर्लज
तो विहारते
पुरुषाधम
रक्तपंक ॥ ।
अप्रधानस्य बलेः पुत्रः पशुसमप्रभः ॥ १३२॥देवो वा मानवो वापि दैत्यगंधर्वराक्षसाः । लणां कुर्वंति सततं स्वजातौ च a ०४ =
पन्यिना॥ १३३ ॥ ज्ञानलबाविहीना च खरजातिर्विशेषतः । तस्मात्त्वं दानवश्रेष्ठ खरयोनिं व्रजाधुना ॥ १३७ ॥ तिलोत्तमे
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
