३. सं वाक्यमज्ञातं विदुषामपि ॥ ७e ॥ ॥ तिलोतमोवाच ॥ ॥ कथनीयं साहसिक ऍपलीनां मनोवचः ॥ श्वजातीनां च सर्वाङ • ? .
४ ॥ साङपहासकरं परम् ॥ ७५॥ सर्वेषामपि दुर्जेयं चरितं योषितामपि ॥ विशेषतोपि दुर्जेयं पुंश्चलीनां मनोवचः ॥ ७६ ॥
वेदवेदांगशास्रांतं सर्वं जानाति पंडितः ॥ कांत नतं विजानाति दिशामाकाशयोषिताम् ॥७७ ॥ विषादप्यप्रियो वृद्धो रत्नादपि । २३
ॐ ब•
च योषिताम् । युवा सर्वस्वहर्ता चेत्भाणेभ्योपि परः प्रियः ॥ ७८ ॥ युवानं सुंदरं दृष्ट्वा भवति पुंश्चली। विशेषतः सुवेषं चङ्क
€व हतचेतना ॥ ७९॥ निमेषरहिता तस्या लोचनाभ्यां पिबेन्मुखम् ॥ योनौ जलं आर्ता
हरेतस्याः सद्यः कंडूयनं भवेत् ॥८०॥|४|
मनोऽतिलोलमस्थैर्यं सर्वांगानि चकॅपिरे ॥ जडीभूतं शरीरं च प्रदग्धं मदनानलाव ॥ ८१ ॥ संप्राप्य तं चेद्दसि सालापं कुरुते ऽ
स्फुटं । सकटलं. स्मेरवक्त्रं दर्शयित्वा पुनपुनः ॥८२॥ तथा यदि वशं कर्तुं न शशाक जितेंद्रियम् ॥ स्वमंगं दर्शयित्वा तमं चै|
तर्वाक्यं स्फुटं वदेव ॥८३ ॥ दुःसाध्ये नायके दुखं भवेद्मजन्मजन्मनि । तत्तुल्यं तत्परं प्राप्य तं विस्मरति पुंश्चली ॥ ८८ ॥
ऍपलीनामप्रियः कः कः प्रियो वा महीतले ॥ योतिश्रृंगारनिपुणः स च प्राणाधिकः प्रियः ॥ ८६ ॥ पूर्वजारं पतिं पुत्रं भ्रातरं छ|
पितरं प्रसूम् । विशिष्टं नूतनं प्राप्य सर्वं त्यजति लीलया॥ ८६ ॥ न दानेन न मानेन सत्येन स्तवनेन वा ॥ नोपकारेण प्रीत्या झु
झ्या सा साध्या मूरतिं विना ॥ ८७ ॥ रायूने भोजने चापि स्वप्ने ज्ञाने दिवानिशम् ॥ नित्यं सत्पुरुषाश्लेषं स्मरंति कुलटाः स्त्रियः ॐ
|८८ सृङ्गारनिपुणानां च ध्यानसाध्या चिरं परम् ॥ दारुणा पुंश्चलीजातिः प्रार्थयंति नवनवम् ॥८९॥ सर्वासां कुलटानां च चरित्र|झ
कथितं मया ॥ अकथ्यं गोपनीयं च मम हृद्वचनं श्रुणु ॥९०॥ मम संति प्रियतरा गंधर्वेषु सुरेषु च युवानो रतिशूराश्च कामशम्रकै
छ विशारदाः॥ ९१॥ विशेषतः शशधरे स्नेहो मे विद्यते परः । ततोतिरिक्तः सर्वस्मादपि कामः प्रियो मम ॥ ९२॥ प्रियो मे कामसlछ
इरोन भूतो न भविष्यति । स्मरस्य स्मरणार्ण सुस्निग्धं मानसं मम ॥ ९३ ॥ इत्येवं कथितं सर्वमात्मनो योषितामपि ॥ ७४ ॥
१ऑपरेशन पाए ।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
