पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८१]
१७५
'सुभद्राहरणवर्णनम् ।


[१]भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय-
 स्तस्यैव कापथमतिः कथमीश! जाता ।
विज्ञानवान् प्रशमवानहमित्युदीर्ण
 गर्व ध्रुवं शमयितुं भवता कृतैव ॥ १० ॥

 भक्त इति । का[२]पथे कुत्सिते मार्गे हिंसादौ । उदीर्णम् उत्पन्नम् ॥ १० ॥

यातं भयेन कृतवर्मयुतं पुनस्त-
 माहूय तद्विनिहितं च माणिं प्रकाश्य ।
तत्रैव सुव्रतधरे विनिधाय तुष्यन्
 भामाकुचान्तर[३]शयः पवनेश! पायाः ॥ ११ ॥

 यातमिति । सत्राजि [४]द्धन्तुर्वधात् तत्प्रयोजकयोर।वयोरपि वधः कृष्णेन भावीति भयेन यातं विदेशगतं कृतवर्मसहितं तम् अक्रूरं पुनर्दूतमुखेन आहूय अनीय शतधन्वना तस्मिन्नक्रूरे विनिहितं प्रकाश्य अग्रजादिभ्यः प्रदर्श्य तत्र अक्रूर एव विनिधाय तुप्यन् कृतकृत्यः सन् ॥ ११ ॥

इति स्यमन्तकोपाख्यानमशीतितमं दशकं सैकम् ।


स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां
 यातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।
पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां
 शक्रप्रस्थं पुरमपि विभो! संविधायागतोऽभूः ॥ १ ॥

 स्निग्धामिति । स्निग्धां प्रणयिनीं मुग्धां मोहनरूपाम् । संविधाय विश्वकर्मणा कारयित्वा ॥ १ ॥

भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
 त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।


  1. इदं पद्यं क. घ. ङ. च. पुस्तकेषु न दृश्यते ।
  2. इदं वाक्यं क. पुस्तके न दृश्यते ।
  3. 'शयन: प' क. ङ. च. पाठ:.
  4. 'जिदूधा' ख. पाठः.