पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
[स्कन्धः - १०
नारायणीये

उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय-
 न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति इन्तेरितः
 सन्त्रासात् स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ७ ॥

 उद्वाहेति । एतौ देवकीवसुदेवौ सूततया सम्मानयन् । त्वद्भिरेति ‘दैवमप्यनृतं वक्ति' (श्रीभा. स्क. १०. अ. ४. क्ष्लो. १७) इति पुनः कंसवचनात् । हन्ता हनिष्यति । हन्त अहो कृतार्था देवा भूश्चेतीरितः । तन्वीं देवकीम्। अधाद् आददे ॥

गृह्णानचिकुरेषु तां खलमतिः शौरेक्ष्चिरं सान्त्वनै-
 र्नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
 दुष्टानामपि देव ! पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ८ ॥

 गृह्णान इति । चिरं दीर्घकालं प्रयुक्तैः सान्त्ववचनैः । आत्मजार्पणगिरा अस्याः पुत्रांस्तुभ्यं दास्यामीति प्रतिज्ञया ॥ ८ ॥

तावत् त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
 यूयं नन्वसुराः सुराक्ष्च यदवो जानासि किं न प्रभो! ।
मायावी स हरिर्भवदूधकृते भावी सुरप्रार्थना-
 दित्याकर्ण्य यदूनदूधुनदसौ शौरेक्ष्च सूनूनहन् ॥ ९ ॥

 तावदिति । यावत् कंसो गृहं गतवान्, तावत् त्वन्मनसा त्वया प्रेरित एव, अन्यथा श्रीनारदस्य कंसं प्रति द्वैधीभावप्रकाशनायोगात् । यूयमसुराः कालनेम्यादयः। भवद्वधकृते नृपीभूतानां भवतां वधार्थे हरिरस्या अष्टमपुत्रो भावी । अदूधुनत् स्थानाच्च्यावयामास ॥ ९ ॥

प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
 नीते माधव ! रोहिणीं त्वमपि भोः ! सच्चित्सुखैकात्मकः ।