पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
देशकम् - ३२]
१३७
मत्स्यावतारवर्णनम् ।

 पुरेति । षष्ठान्तरस्य चाक्षुषमन्वन्तरस्यान्तेऽवसाने उद्यत्युद्भूते अत एवाकाण्डकल्पेऽवान्तरप्रलये । अघित्सः विधातुमैच्छः ॥ १ ॥

सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ स ज्वलिताकृतिस्त्वमदृक्ष्यथाः कश्चन वालमीनः ॥ २ ॥

 सत्येति । नद्या कृतमालाया जले ॥ २ ॥

क्षिप्तं जले त्वां चकितं विलोक्य निन्थेऽम्बुपात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरक्ष्चानशिषे विभो ! त्वम् ॥ ३ ॥

 क्षिप्तमिति । आनशिषे व्याप्तोऽभूः ॥ ३ ॥

योगप्रभावाद् भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टोऽमुना कल्पदिक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥ ४ ॥

 योगेति । मुनिना राजर्षिणा | योगप्रभावात् तपश्शक्त्या | भवदाज्ञया महामत्स्यं मामपी[१]दानीमुदधिजले प्रक्षिपेत्येवंरूपया । कल्पदिदृक्षुं प्रलयार्णवदर्शनोत्सुकम् ॥ ४ ॥

प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ ५ ॥

 प्राप्त इति । अपारवारिणि प्रलयाब्धौ | उद्घूर्णमानः सम्भ्रान्तः ॥ ५ ॥

धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ६ ॥

 धरामिति । ततस्त्वदादेशकरीं त्वत्प्रेरितां नौरूपिणीं भूमिम् । तेषु सत्यव्रतसप्तर्षिषु ॥ ६ ॥

झषाकृति योजनलक्षदीर्घा दधानमुच्चैस्तरतेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥ ७ ॥

 झषाकृतिमिति । तरणिं नावम् ॥ ७ ॥


  1. 'प्युद' क. पाठः.