पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
[स्कन्धः - ८
नारायणीये

हर्षोत्कर्षात् सुवहु ननृते खेचरैरुत्सवेऽस्मिन्
भेरीं निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ७ ॥

 त्वदिति । निजपदगतं सत्यलोकागतम् ॥ ७ ॥

तावद् दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा
 देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
कालात्मायं वसति पुरतो यद्वशात् प्राग् जिताः स्मः
 किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ८ ॥

पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी-
 स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
 प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत् त्वाम् ॥ ९ ॥

 पाशैरिति । तार्तीयीकं तृतीयम् ॥ ९ ॥

दर्पोच्छिन्त्यै विहितमखिलं दैत्य ! सिद्धोऽसि पुण्यै-
 र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
 विप्रैः सन्तानितमखवरः पाहि वातालयेश ! ॥ १० ॥

 दर्षेति । विप्रैः सन्तानितः कारितप्रायश्चित्तो मखवरो राजसूयाख्यो येन ॥ १० ॥

इति वामनचरितवर्णनम् एकत्रिंशं दशकम् ।


 अथ ब्रह्मणे सत्यव्रताय च वेदतदर्थप्रतिपादनाय मात्स्यं वपुर्घृतवतो भगवतश्चरितमुपक्रमते-

पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ १ ॥