तृतीयाध्यायस्य चतुर्थः पादः ।
अर्थयोः शेषशेषित्वे तस्यैव षु। प्रधानता।।
अपि च ॥
निःसंदिग्धप्रधानत्वं पाचकादिषु कारकम् ।
तथापि तु न तादर्थं क्रियाणामवधार्यते ॥
तया च पश्वेतवर्णीस्वादिषु समानपदोपादानच क्षणश्रुति
सम्बन्धेष वाक्येन क्रियार्थत्वेनावधार्यमाणेषु वज्यते । न श्र-
तिर्न ते वाक्ययी नेति । तेनात्रषि शक्यं वक्तुं न श्रुतिर्नत
प्रकरणथं नlत । अपि च ॥
प्राधान्येनेच कर्तृत्वं यदि नामाभिधीयते ।
ततस्तात्पर्यतो वाच्यं गुणत्वमवधारितम् ॥
प्राधान्येनाभिधानं तात्पर्येण अभिधानं न शेषित्वेन । त
दिच यदि कर्तृत्वपरमधातं ततः सुतरां गुणत्वमभिहितं भव
ति । न ह्यकुर्वन् कत्र्तेत्युच्यते यश्च यस्करोति स तस्यैकान्तेन
गुणभूतस्तेनानुपपन्नं शेषित्वेन प्राधान्यम् । एतदद सी-
न्यभिधानपक्षेऽपि वक्तव्यम् । यत्तूक्तमभिधीयते केवलं प्रत्य-
येन कत्र्ता गुणप्रधानभावस्वर्याद्भविष्यतति । तत्रापि यदि
वस्तुमात्रत्वेन कत्र्ता ऽभिधीयते तत जैसीन्यावस्थाग-
द्यथेष्टमङ्गाङ्गिभावं प्रतिपद्यत । स तु कर्तृपत्वेन गुणत्म
नैवाभिधीयते इति नास्त्रेदसन्यावस्थानम् । यदप्युक्तं
गुणवेनाभिरितो ऽपि द्वितीयया कलया पुनः प्राधान्यं प्रतिप
त्यनऽप्ति तदपि श्रुतिविरोधादयुक्तम् । आख्यातेन कि
श्रुत्वैव गुणपर्यायात्मना कर्तृत्वमभिहितं तत्यङ्ग्यवर्तयतः
श्रुतिविरोध आपद्येत । न च तत्कस्पनमन्तरेणानर्थ क्यप्रस्
तिः यत एवं करघेत प्रकरणेन प्रयोजन बन्धसिद्धेः। यथै
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
