पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२८ समवर्तते । व चानभिडिते कर्तरि निष्ठप्रतिद्वंद्वी प्रकरणं विनियोग।य प थुन्नभवति तथैवंरूपेणाभिहिते ऽप्यविरोधः । न चैक एव प्र त्ययः सकृदुच्चरितः शकति गुणप्रधानत्वे युगपदभिधतुम् । तत्रैकस्मिन्नाश्रयमाणे यदि प्राधान्यमधीयते ततः क्रिया णत्वचा क्षणं कर्तवमुसज्य तया श्रयमानत्वन कर्मत्वप्रसङ्ग- तत्रैव च करोत्पत्तेर्यगात्मनेपदादिकरणत् अन्यरूप एव शब्दः स्यात्। अथोच्येत सर्वः कर्ता किं चित्प्रयोजनमनुद्दि श्य क्रियायां न प्रवर्तते । ततश्च इयात्मकमेव कर्तृत्वं स।धक रूपं क्रियाफल खामिरूपं चेति। उभयरूपेणभिहिते सत्य काव (इयं प्रखतं क्रियातो निर्वर्तयिष्यतइति । तदयुक्तम् । कुतः ॥ कर्तृत्वं सधकत्वेन सिहं तच्चभिधीयते। खमित्वं तु ततः पश्च-प्रमाणन्तरगोचरः॥ यद्यपि स्वामित्वेन विना। कीवं गqपद्यते तथा ऽपि प्रमा णन्तरलभ्ये तस्मािन्नख्यातैरन ष्ठा।eत्वशमात्रमभिधीयते । तथा च .खमित्वप्रतिपादनार्थास्तत्र तत्र स्वर्गकामदिशब्दाः प्रयुक्तास्तस्म।इ णत्वमव कवलं कर्तुत्वम् । अत छं तदेवम् । तथा ६ ॥ जचे नेपि काष्ठ।द । कर्तवमभिधीयते । न च तत्र फल द्दशस्तस्नैषा। ऽवधारण ॥ व्यपि द्धि कर्तुं न क्षणमङ्गकर्तव्यम् । न च फलोद्देशस्य व्यापित्वमचेतनेष्वभवत् । सधकत्वं तु व्यापि तेन सदेव। श्र यिप्तव्यम् । तस्मान्नैव पुरुषार्थता युक्तेति । तस्मान्नारन्धव्यम् अगभिधीयते । यद्यपि श्रत्य शेषत्वं नाभिईतम् । तथा