पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२६ नम्रमrfतके । ऽवधार्यते । तत्प्रतीतिश्च यथा ऽन्यत्र प्रकृत्यर्थोपसर्जनप्रत्यय र्थविषयत्वेनोपलभ्यते तथा ऽत्र प्रत्ययथैपंमर्जनप्रेकत्यर्थ- विषय सर्वस्य स्वसंवेद्य । न च ततो ऽन्यत् बलवत्कारणम- स्ति । तस्मादप्रसङ्गः कर्तुः प्रधानत्वस्येति । उच्यते ॥ धत्वर्थस्य प्रधानत्वं न तवदिह जन्मनि । जैसर्गिको न च न्ययो मत्पक्षे चि निवर्यति ॥ भवप्रधानत्वाद।ख्यातेष न कदा चिद्दत्वर्थस्य नित्यं कार एतस्य प्राधान्यमिति स्थितम । न च धात्वर्थएव भाव इत्यु क्तम् । नमु प्रतीतिवशात्कर्तुप्राधान्यं तवन्निवृत्तम् । सत्यं निवृत्तं न तु भवत्यक्षे किं तह्स्मत्पक्षे । यो द् िभावमेव प्रत्य यथं वदति त ध्र प्रकतिप्रत्ययार्थप्राधान्यन्य।यो लैकिकी प्रती तिरुभयमपि न विरुशते । यस्य तु कीव शुद्दः प्रत्ययार्थत स्य नैव केन चिद्भवोपादानमिति तप्राधान्यन्गमस्ल अणं न स्यात् लक्षणत एव कर्तुः प्राधान्यं प्रनेति तच्च प्रतीतिविरु- इम् । तत्र यदि प्रतीतिरनुगन्तव्या । ततस्तदन्सयेव प्रत्यय- र्थकशणं प्रणेतव्यम् । तच्च भ।वप्रत्ययार्थवादिभिरव प्रणीतं नैतरैरतस्तैरतिक्रान्ता।य लैकिक प्रसिद्वभधेयत्ववत्कर्तुः प्राधान्यमभ्युपगन्तव्यमिति क्रियायास्तदर्य प्रसङ्गः। आड त चैतत्प्रसज्यते यत्र तदथ्र्यमम्बन्धमेव श्रुतिरुपादत्ते । प्रकृ- तिप्रत्ययार्थयोः पुनरपेततादर्थे विशेषणविशेष्यभावसानं प्रती यते । तत्र यद्यपि विशेषणत्वेन धात्वर्थस्योपसर्जनता तथा पि राजपुरुष इत्यादिष्विव कदा चिदङ्गभावो विपरीत स्यात् । तथा दि । विशेषणतया र।शा पुरुषस्योपसर्जनम्।