पृष्ठम्:तन्त्रवार्तिकम्.djvu/९९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । अर्थयोः शेषशेषित्वे तस्यैव षु। प्रधानता।। अपि च ॥ निःसंदिग्धप्रधानत्वं पाचकादिषु कारकम् । तथापि तु न तादर्थं क्रियाणामवधार्यते ॥ तया च पश्वेतवर्णीस्वादिषु समानपदोपादानच क्षणश्रुति सम्बन्धेष वाक्येन क्रियार्थत्वेनावधार्यमाणेषु वज्यते । न श्र- तिर्न ते वाक्ययी नेति । तेनात्रषि शक्यं वक्तुं न श्रुतिर्नत प्रकरणथं नlत । अपि च ॥ प्राधान्येनेच कर्तृत्वं यदि नामाभिधीयते । ततस्तात्पर्यतो वाच्यं गुणत्वमवधारितम् ॥ प्राधान्येनाभिधानं तात्पर्येण अभिधानं न शेषित्वेन । त दिच यदि कर्तृत्वपरमधातं ततः सुतरां गुणत्वमभिहितं भव ति । न ह्यकुर्वन् कत्र्तेत्युच्यते यश्च यस्करोति स तस्यैकान्तेन गुणभूतस्तेनानुपपन्नं शेषित्वेन प्राधान्यम् । एतदद सी- न्यभिधानपक्षेऽपि वक्तव्यम् । यत्तूक्तमभिधीयते केवलं प्रत्य- येन कत्र्ता गुणप्रधानभावस्वर्याद्भविष्यतति । तत्रापि यदि वस्तुमात्रत्वेन कत्र्ता ऽभिधीयते तत जैसीन्यावस्थाग- द्यथेष्टमङ्गाङ्गिभावं प्रतिपद्यत । स तु कर्तृपत्वेन गुणत्म नैवाभिधीयते इति नास्त्रेदसन्यावस्थानम् । यदप्युक्तं गुणवेनाभिरितो ऽपि द्वितीयया कलया पुनः प्राधान्यं प्रतिप त्यनऽप्ति तदपि श्रुतिविरोधादयुक्तम् । आख्यातेन कि श्रुत्वैव गुणपर्यायात्मना कर्तृत्वमभिहितं तत्यङ्ग्यवर्तयतः श्रुतिविरोध आपद्येत । न च तत्कस्पनमन्तरेणानर्थ क्यप्रस् तिः यत एवं करघेत प्रकरणेन प्रयोजन बन्धसिद्धेः। यथै