-
-
मदीयं संस्कारवाईयत यागमपेक्षमाणनमविरुद्ध **
व्योम चागविधिः । एवं च सति ज्योतिष्टोमेनेत्येकवचमं मुख्-
मैव भवति । न च समशब्दः क्लेशेनानर्थकं द्वितीयमानत्वं()
प्रतिपत्स्यति । न च।घरशिक्षेत्रपूर्वपक्षसदृशः समस्तव।यय।नु-
यदो ऽनर्थक प्रश्रितं भविष्यति । तेन चोदन पश्एसोम
योरिति सिद्धम् ।
तद्वेदात्कर्मणो ऽभ्यासो द्रव्य पृथक्वा-
दनर्थकं हि स्याद्वेदो द्रव्यगुणीभ-
वत् ॥ १९॥
कमसमुच्चययोः पशवपरिचोदितत्वावृत्त कथा पशोरेक
विद्वमित्यत्रोद्भविष्यति । किं समस्तादवदातव्य,मुत प्रत्यङ्गम्,
उनैकभकाम्, अथ वा ऽदयदिभ्यः परिगणितेभ्य इति । सोमे
दो प्रमिदनापरिचरो ऽभिधीयते ॥
वाक्येन थाट् यागस्य भूयेरन् देवताः पृथक् ।
व्यकल्पिव्य सर्वास्त युगपद्यगसंगतः ।
यच वाक्येन संबन्धो निरपेक्षो ऽवधार्यते । (२)
तत्र तुल्यर्थवर्तित्वान्नोपपन्नः समुच्चयः ।
अथैन्द्रवायवेन यजेनेन्द्र वायुभ्यां वा यागं निर्वर्त्तयेदिति
अयस . सतो ऽन्योन्यनिरतैर्वाक्यैस्तुल्यर्थत्वेन जायमाना वि
नमस्रको भवे। इसः पनश्चयसंवद्धः श्रुताः । प्रकरणेन
१) तीयनामरीमिति २ पु० पाठः ।
(२) पैकेण |द्यते इति । पु० पाठः ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
