पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - मदीयं संस्कारवाईयत यागमपेक्षमाणनमविरुद्ध ** व्योम चागविधिः । एवं च सति ज्योतिष्टोमेनेत्येकवचमं मुख्- मैव भवति । न च समशब्दः क्लेशेनानर्थकं द्वितीयमानत्वं() प्रतिपत्स्यति । न च।घरशिक्षेत्रपूर्वपक्षसदृशः समस्तव।यय।नु- यदो ऽनर्थक प्रश्रितं भविष्यति । तेन चोदन पश्एसोम योरिति सिद्धम् । तद्वेदात्कर्मणो ऽभ्यासो द्रव्य पृथक्वा- दनर्थकं हि स्याद्वेदो द्रव्यगुणीभ- वत् ॥ १९॥ कमसमुच्चययोः पशवपरिचोदितत्वावृत्त कथा पशोरेक विद्वमित्यत्रोद्भविष्यति । किं समस्तादवदातव्य,मुत प्रत्यङ्गम्, उनैकभकाम्, अथ वा ऽदयदिभ्यः परिगणितेभ्य इति । सोमे दो प्रमिदनापरिचरो ऽभिधीयते ॥ वाक्येन थाट् यागस्य भूयेरन् देवताः पृथक् । व्यकल्पिव्य सर्वास्त युगपद्यगसंगतः । यच वाक्येन संबन्धो निरपेक्षो ऽवधार्यते । (२) तत्र तुल्यर्थवर्तित्वान्नोपपन्नः समुच्चयः । अथैन्द्रवायवेन यजेनेन्द्र वायुभ्यां वा यागं निर्वर्त्तयेदिति अयस . सतो ऽन्योन्यनिरतैर्वाक्यैस्तुल्यर्थत्वेन जायमाना वि नमस्रको भवे। इसः पनश्चयसंवद्धः श्रुताः । प्रकरणेन १) तीयनामरीमिति २ पु० पाठः । (२) पैकेण |द्यते इति । पु० पाठः ।