द्वितीयाध्यायस्य प्रथमः पादः ।
दादपि सिहो वाक्यभेदः । किं च ।
अन्योन्यनिरपेक्षणां का।यन्यत्वे नियोगतः।
| *
प्रत्यक यागचतुत्वाद्यजुष्टमवकल्पत ।
तथा ऽऽयुर्यजेन कस्पतमित्येवमादीनां निराकक्षभिन्न
पोपन घ्येनैकवपत्तिः सत्यप्येकार्थवे । न च तदस्ति। आयुः
कस्पन दोन भिन्नत्वात् । निर्वापवदभेद इति चेत् न। कृप्तरिति
मन्त्रवहुत्व चेदनयाः प्रत्यक्षत्वात् । इदं तावदर्थानामकम्-
ङ्गापवादविवक्षायां सत्यां मन्त्रं। चरणमात्रं प्रयोजनम् । तत्र
च बछुः क्लप्तय यन्त । तह्रदद्यार्थभदमन्तरण न भवतीत्यक्ष
रोपसउर्जनभूत ऽर्थे नागत्वेनाश्रीयते । क्लनिविशेषवचनं च
दृष्टार्थमिति मन्त्रबहुत्वापादनार्थत्वात्। यथा विभागत इति
सकृच्छुननिर्वापर्धेन क्षण्यात् कनीनाम् । पनः पनरुच्चारित
ब्दो ऽपि यथा विभगः सधनभेदे मत्यपि न भिद्यते, तथा वन
प्तिभेदो ऽपि न भविष्यतीति मन्यते । नैतदेवमित्युत्तरम्, च
समन्यविवक्षानुपयोगात् । अथ वा सिद्वन्तव।चैव यथा वि.
भागेनैतदेवमिति स्वयमेवकवाक्यभूतमुत्तरं ददति । ननु च
विभागवाक्यानमपि (९) भेदो ऽस्येवेति नोपन्यसन यम् ।
एवं तद्धि नैवेदं प्रभेदप्रतिपयर्थं, (२) किं सर्वं दृष्टान्तेन सहै.
कत्वापादनपरत्वत्तदीयविकल्पा।पादनयोपन्यस्यति। यथा वि
भागे तथा ऽत्र विकल्पः कस्मान्न भवति । नैतदेवमिति । स
मागविषयत्वे किं विकल्पो भवति, न चेद् समान्यविवक्षा थेन
विभागधदैकृथं भवेत्। बभृप्तिविशिष्टायुराद्यशसनपरत्व)
-
-
- -
- -
-
-
(१) भग्ने गf विभजतु इत्यादीनि विभागषा यानामिति २. ५० षाष्ठः ।
( :) ,9तीर्थमिति २ एः पटः ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
