१७
तत्रार्तिके ।
१
विभागे द्वि साधनानामप्रयोजनत्वात्सामान्यभून क्रियामात्रप्र
काशनपरत्वम्। इ च पुनरायुरादीनमशास्यत्वेन प्राधान्य-
तद्विशेषणत्वेन क्ळ्प्त्यपादनं न वायुरादिविशिष्टा सा। प्रका
श्यते, निष्प्रयोजनत्वात। अथापि क्रियाप्राधान्यं तथापि तद्वेद
परत्वाननर्थे त्वम् । भेदपरत्वं च पूवतमव दृष्टार्थत्वमुच्यत ।
अथ वा क्ळ्प्तर्वाचयतीति नैव मन्त्रपरः वस्तृप्तिशब्दःकथं त
दीि क्रियबहुत्वभिधान एव, शब्दानामर्थतन्त्रवत् । अतश्च
व इत्वसंख्या कर्मभदादिशेषणकृतभेदाश्रयणच्च मन्त्रण
तत्परत्वे चोदितार्थनिर्घया दृष्टार्थत्वत्सिद्दा भिन्नर्थता । कथं
पुनरझिन् पक्षे वाचयतीत्युच्यते, शब्दपदर्थको ह्ययं प्रयुज्य
ने। नैष दोषः। उभयत्र प्रयोगात् । यथैव हि शब्दं ब्रुवन्तं प्र
युञ्जन वाचयतीत्युच्यते तथैव च यः शब्देनार्थं ब्रवीति तस्य
पि प्रयोजको वाचयतीति । तस्मात् वदन्निक्रियाशब्दैर्यजमानं
वक्तुं प्रवृत्तमध्वर्युर्वाचयतीति अयं अर्थो विज्ञायते, तत्प्रका-
शनेन च भिन्न एव सन्तो मन्त्र दृष्टार्था भवन्तीति वाक्यभे
दः ॥ १६
अनुषङ्ग वाक्यपरिसमाप्तः
सर्वेषु तुल्ययोगित्वात् ॥४८॥
ज्योतिष्टोमे तिखणमष्युपदमाद्वग्नेयी चिदिता। अग्नि
मनीकमिति । तत्र प्रथमायाः क्रम या ते अग्ने याशयंति नि-
राकाष्ठो मन्त्रं जनयते उत्तरयोस्त साकइथे। या ते अग्ने
रजशया या ते अग्ने दराशयेति । तत्र स्नचिह्न यच्छब्दनिर्देश
स्या आपदर्थेन केन चिदिन परिपूर्णता नालित। न चापरिपणेन
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
