४९
सम्रवर्तके ।
तस्मात्प्रागेव ततलतैर्मेदभेदपरीक्षणम्॥
तिष्ठत् तयप्रयोजनकपनम्, विनियोगवाक्यं वा, न चि त
दुत्तरकन्नं स्वरूपनिरूपणं युक्तम् । अज्ञातरूपस्य विनियोग
शरवनियत स्म् च प्रयोजनकल्पननुपपतः। तत्तनिरपेक्ष
त रूपं पृष्ठ।देवगवधार्यते । तकनवधतभेदाभेदानवर्तित्वं त्
प्रयोजनविनियोगयोः । प्रमाणवच्चानेकमपि कल्पनयमित्य
क्तम्। रूपपलब्धिवेलायां चेषेवादिनां न परस्पर समकक्षत्व-
मेकप्रयजनत्वं चपलक्ष्यते । ततश्च निऽप्रतिद्वन्द्वे ऽवधारिते भे
दे पश्चन किं चिदेकत्वापादने करणं संभवत । न च प्राग
नभस्लब्धं मकाङ्क्षत्वं कपjयत् शक्यं, तेन च विन। यद्यप्येक
प्रयोजनव वं भवं तथाप्यकावक'यदकवाक्यत्वाभावःकिमु
त यद पभेदादिनियागभेदस्तद्वेदाच्च ।दृष्ट।यव ऽपि प्रयोजन
भेदः। त्वत्पक्षे
क्षेऽपि चवश्यं यावद्विनियोगं तेन तेन भवितव्यम्।
इयां स्त विशेषः । तव ममस्तन्मन्त्रान्मम व्यस्तेभ्य । न चैषामष्ट
यार्थत्वं ब्रह्मपदिष्टदृष्ट।ौ मधनत्वत् । तद्दल न च षां य।वता
विना चोदितकरणसमर्थं नस्ति नवदनम्नतमपि कल्पनयं
छिनझौत्यादि। यदा यथैव रथघोषेण माहेन्द्र स्तोत्रमुपाकरोतो
ति वचनाद च कस्यपि विनियोगमात्रनुसंधनेन स्तोत्राभि
मुख्यचिन्हत्वं भवति, एवमप्रेत्वादीनां छेदनादिसरणी तुत्व
म । उभयमपि चैतत्प्रमाणवदिति सूत्रक्ररैः कैश्चित्कथं चिदा
श्रितम्। सर्वथात्रैवमध्यवसतव्यम् । विकल व।क्यप्रयोगा। संभ
वत् अवाचकप्रयोगानुपपत्तद्याध्यादरः। अथ वा यथाग्नत
विनियोगानुसरात्तादृशेनैव सत्त्रं संस्काराधाने यतितव्यम् ।
तत्रनष्ठ।त्रभिप्रयाधीनो ऽन्यतरपरिग्रञ्च इति दृष्टप्रयोजनभे
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५००
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
